संस्कृतम् सम्पाद्यताम्

  • पुत्रः, तनयः, आत्मजः, आत्मसंभवः, अङ्गजः, दारकः, कुमारः, नन्दनः, सूनुः, सुतः, क्लेशापहः, सूनः, अनुसंतानः, आत्मनीनः, आत्मवीरः, आत्मसंतानः, आत्मसम्भवः, आत्मधीनः, आत्मोद्भवः, तनुजः, देहजः, नन्दः, पिण्डदः, वंशः, वीरः, शरीरजः।

नाम सम्पाद्यताम्

  • पुत्रः नाम तनयः, कुमारः, सुतः।
  1. (सूनुः)
  2. नन्दनः
  3. सन्ततिः
  4. सुतः
  5. तनयः

स्त्रीलिम्गम् सम्पाद्यताम्

पुत्री

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रः [putrḥ], 1 A son; (the word is thus derived: पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ Ms.9.138; the word, therefore, should be strictly written पुत्त्रः).

A child, young one of an animal.

A dear child (a term of endearment in addressing young persons).

(At the end of comp.) Anything little or small of its kind; as in असिपुत्रः, शिलापुत्रः &c.

(Astrol.) The fifth mansion from जन्मलग्न. -त्रौ (du.) A son and daughter.

Comp. अन्नादः one who lives at a son's expense, one who is maintained by his son.

a mendicant of a particular order; see कुटीचक. -अर्थिन् a. wishing for a son.-आचार्य a. one having a son for his teacher; Me.3. 16.

आदिनी an unnatural mother.

a tigress.-इष्टिः, -इष्टिका f. a sacrifice performed to obtain male issue; गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत्. -ऐश्वर्यम् a resignation of property or power by a father to his son. -कर्मन् n. a ceremony on the birth of a son.-काम a. desirous of sons. -काम्या a wish for sons; अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया R.1.35. -कार्यम् a ceremony relating to a son. -कृत् m. an adopted son.-कृतकः one who is adopted as a son, an adopted son; श्यामाकमुष्टिपरिवर्धितको जहाति सो$यं न पुत्रकृतकः पदवीं मृगस्ते Ś.4.14. -जग्धी an unnatural mother (who eats her own children.) -जात a. one to whom a son is born.-दारम् son and wife. -धर्मः filial duty. -पौत्रम्, -त्राः sons and grandsons. -पौत्रीण a. transmitted from son to son, hereditary; लक्ष्मीं परंपरीणां त्वं पुत्रपौत्रीणतां नय Bk.5.15. -प्रतिनिधिः a substitute for a son. (e. g. an adopted son). -प्रवरः the eldest son. -लाभः obtaining a son. -वधः f. a daughter-in-law. -सखः 'a friend of children', one who is fond of children. -सूः a mother of a son. -हीन a. sonless, childless. -संकरिन्a. mixing or confusing sons by mixed marriages. -हतः an epithet of Vasiṣṭha (whose hundred sons where killed). (-ती) an unnatural mother.

"https://sa.wiktionary.org/w/index.php?title=पुत्रः&oldid=506823" इत्यस्माद् प्रतिप्राप्तम्