यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर् अव्य।

अप्रथमः

समानार्थक:पुनर्

3।3।254।1।1

पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा॥

पदार्थ-विभागः : , गुणः, परिमाणः

पुनर् अव्य।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

3।3।254।1।1

पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा॥

पदार्थ-विभागः : , क्रिया

पुनर् अव्य।

निश्चयार्थः

समानार्थक:एवम्,तु,पुनर्,वा,एव

3।4।15।2।3

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्¦ अव्य॰ पन--स्तुतौ बा॰ अरि पृषो॰।

१ द्वितीयवारेअप्रथमे

२ भेदे च अमरः।

४ अधिकारे

५ पक्षान्तरे मेदि॰
“पुनरित्यप्रथमे

६ विशेषे च” गणर॰ उक्ते विशेषे चपुनरिति भूयोऽर्थबिशेषयोः” गणरत्नटीका।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्¦ Ind.
1. Again, once more.
2. But, on the contrary, neverthe- less, however.
3. Assuredly, certainly.
4. A particle indicating division or change of subject. E. पण् to praise, अर् aff., and the radical vowel changed to उ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर् [punar], ind.

Again, once more, anew; न पुनरेवं प्रवर्ति- तव्यम् Ś.6; किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः Ku.5.83; so पुर्नभू 'to become a wife again.'

Back, in an opposite direction (mostly with verbs); पुनर्दा 'to give back, restore'; पुनर्या -इ-गम् &c. 'to go back, return' &c.

On the other hand, on the contrary, but, however, nevertheless, still (with an adversative force); प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः । अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि U.3.14; मम पुनः सर्वमेव तन्नास्ति U.3.

Further, furthermore, besides; पुनः पुनः 'again and again,' 'repeatedly', 'frequently'; पुनः पुनः सुतनिषिद्धचापलम् R.3.42; किं पुनः 'how much more', or 'how much less'; see under किम्. पुनरपि again, once more, and also; on the other hand.-Comp. -अन्वयः returning; किंवा गतो$स्य पुनरन्वयमन्यलोकम् Bhāg.6.14.57. -अपगमः going away again. -अर्थिता a repeated request. -आगत a. come back, returned; गोव्रजात् पुनरागतम् Ms.11.195. -आगमः, -मनम् coming back, return; भस्मीभूतस्य देहस्य पुनरागमनं कुतः Sarva. S.; इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च Pūja Mantram. -आधानम्, -आधेयम् renewing the consecrated fire; पुनर्दारक्रियां कुर्यात् पुनराधानमेव च Ms.5.168.

आवर्तः return.

repeated birth. -आवर्तिन् a. returning to mundane existence; आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनो$र्जुन Bg.8.16. -आवृत् f. -आवृत्तिःf.

return to worldly existence repetition of birth; करोति पुनरावृत्तिस्तेषामिह न विद्यते Y.3.194.

revision, another edition (of a book &c.). -उक्त a.

said again, repeated, reiterated.

superfluous, unnecessary; शशंस वाचा पुनरुक्तयेव R.2.68; Śi.7.64.

(क्तम्), पुनरुक्तता repetition.

superfluity, redundancy, uselessness, tautology; V.5.15; व्यापारैः पुनरुक्त- भुक्तविषयैरेवंविधेनामुना संसारेण कदर्थिताः Bh.3.78. ˚जन्मन् m. a Brāhmaṇa (द्विजन्मन्). पुनरुक्तवदाभासः seeming tautology, appearance of repetition, regarded as a figure of speech; e. g. भुजंगकुण्डलीव्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः S. D.632; (here the first impression of the tautology is removed when the passage is rightly understood; cf. also K. P.9 under पुनरुक्तवदाभास). -उक्तिः f.

superfluity, uselessness, tautology. -उत्थानम् rising again, resurrection.-उत्पत्ति f.

reproduction.

return of birth, metempsychosis. -उत्पादनम् reproduction. -उपगमः return; क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः U.2.13. -उपोढा, -ऊढा a woman married again. -क्रीया f. repetition, doing again; न च कृतस्य क्रमानुग्रहार्थं पुनःक्रिया न्याय्या । ŚB. on MS.12.1.16. -गमनम् return, going again. -जन्मन्n. repeated birth, metempsychosis; मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते Bg.8.16. -जात a. born again. -डीनम् a particular manner of flying; Mb.8.41.28. -णवः, -नवः 'growing again and again', a finger-nail.-दारक्रिया marrying again, taking a second wife; Ms.5.168. -नवा hog-weed, Boerhavia Procumbens (Mar. घेटुळी). -पुना (पुनःपुना) N. of a river in Behār; कीकटेषु गया रम्या नदी पुण्या पुनःपुना Vāyu. P. -प्रत्युपकारः returning one's obligations, requital. -प्रसवः (See प्रतिप्रसवः) प्रतिषिद्धस्य पत्न्या अध्ययनस्य पुनःप्रसवे न किंचिदस्ति प्रमाणम् ŚB. on Ms.6.1.24. -भव a. born again.

(वः) transmigration, repeated or recurring birth; metempsychosis; अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः Bhāg. 1.3.32; ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः Ś.7.35; Ku.3.5.

a finger nail, hair; Mb.13.111.98;-भविन् m. the sentient soul. -भावः new birth, repeated birth; न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः Mb.12.279.5; मेने पुनर्भावमिवात्मनश्च Bu. Ch.3.25. -भूः f.

a (virgin) widow remarried.

re-existence.

भोगः repeated enjoyment.

return of fruition.

repeated possession.

वचनम् repetition.

repeated scriptural injunction. -वत्सः a weaned calf that begins to suck again. -वसुः (usually dual)

the seventh lunar mansion (consisting of two or four stars); गां गताविव दिवः पुनर्वसू R.11.36.

an epithet of Viṣṇu.

of Śiva. -विवाहः remarriage. -संस्कारः (पुनःसंस्कारः) repetition of any Saṁskāra or purificatory ceremony. -संगमः, -संधानम् (पुनःसंधानम् &c.)

reunion.

rekindling the sacred fire when it has been extinguished. -संभवः (पुनःसंभवः) being born again (into the world), metempsychosis.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर् ind. back , home , in an opposite direction RV. etc. etc. (with 1. गम्, या, to go back or away ; with दा, to give back , restore ; with भू, to turn round ; with अस्and dat. , to fall back upon)

पुनर् ind. again , once more (also with भूयस्) ib. (with भू, to exist again , be renewed , become a wife again , re-marry)

पुनर् ind. again and again , repeatedly ib. (mostly पुनः प्which with न= nevermore)

पुनर् ind. further , moreover , besides ib. (also पुनर् अपरम्; आदौ-पुनर्-पश्चात्, at first-then-later)

पुनर् ind. however , still , nevertheless MBh. Ka1v. etc. (at the end of a verse it lays stress on a preceding अथ वा, अपि वा, or वाalone ; पुनर् अपि, even again , on the other hand , also ; कदा प्, at any time , ever ; किम् प्, how much more or less? however ; पुनर्-पुनर्, now-now ; at one time - at another time).

"https://sa.wiktionary.org/w/index.php?title=पुनर्&oldid=500987" इत्यस्माद् प्रतिप्राप्तम्