यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कृतः, त्रि, (पुरः क्रियते स्मेति । पुरस् + कृ + क्तः ।) अभिशस्तः । अरिग्रस्तः । अग्रकृतः । पूजितः । इति मेदिनी । ते, २१३ ॥ स्वीकृतः । सिक्तः । इति हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कृत वि।

अरात्यभियुक्ते_अग्रतः_कृतः

समानार्थक:पुरस्कृत

3।3।84।1।1

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते। निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पुरस्कृत वि।

पूजितः

समानार्थक:पूजित,अञ्चित,वरिवसित,वरिवस्यित,उपासित,उपचरित,पुरस्कृत

3।3।84।1।1

पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते। निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कृत¦ त्रि॰ पुरस् + कृ--क्त।

१ पूजिते

२ अगिशप्ते

३ अरि-गृहीते

४ अग्रतः कृते च मेदि॰।

५ स्वीकृते

६ सिक्ते चहेमच॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कृत [puraskṛta], p. p.

Placed in front; पुरस्कृता वर्त्मनि पार्थिवेन R.2.2.

Honoured, treated with respect, distinguished.

Chosen, adopted, followed.

Adored, worshipped.

Attended or accompanied, provided with, possessing, having.

Prepared, got ready.

Consecrated.

Accused, calumniated.

Made perfect or complete, finished.

Anticipated, expected.

Appointed.

Harassed or attacked (by an enemy).

Sprinkled with holy water.

Initiated.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरस्कृत/ पुरस्--कृत mfn. placed in front etc.

पुरस्कृत/ पुरस्--कृत mfn. honoured , esteemed , attended , accompanied by , possessed of , occupied with( comp. ) MBh. Ka1v. etc.

पुरस्कृत/ पुरस्--कृत mfn. attacked , assailed , accused etc. L.

"https://sa.wiktionary.org/w/index.php?title=पुरस्कृत&oldid=309489" इत्यस्माद् प्रतिप्राप्तम्