यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुजित्¦ त्रि॰ कुन्तिमोजे{??}पभेदे भा॰ स॰

८ अ॰। य चअर्जुनमातुलः यथोक्तं
“पुरुजित् कुन्तिभोजश्च नातुलःसव्यसाचिनः” भा॰ क॰

६ अ॰।

२ शशविन्दुवंश्येरुचकपुत्रभेदे भाग॰

९२

३१

५३ विष्णौ पु॰।
“पुरुजित्पुरुषोत्तमः” विष्णुस॰। बहूनां जेतृत्वात्तस्य तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुजित्¦ m. (-जित्) A name of the king Kuntibhoja.
2. An epithet of Vishn4u.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुजित्/ पुरु--जित् m. " conquering many " , N. of a hero on the side of the पाण्डुs and brother of कुन्ति-भोजMBh.

पुरुजित्/ पुरु--जित् m. of a prince the son of रुचकBhP.

पुरुजित्/ पुरु--जित् m. of a son of आनकib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Purajit ब्र्। प्।) the son of Aja and father of अरिष्टनेमि. भा. IX. १३. २२-23.
(II)--a son of Rucaka. भा. IX. २३. ३५.
(III)--a son of आनक and कन्का. भा. IX. २४. ४१.
(IV)--a son of कृष्ण and जाम्बवती. भा. X. ६१. ११.
(V)--a vassal of युधिष्ठिर who went to स्यमन्तपञ्चक for the solar eclipse. भा. X. ८२. २५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURUJIT : A king who was the son of Kuntibhoja and brother of Kuntī, mother of the Pāṇḍavas. He had a brother named Kuntibhoja. In the great battle he fought against Durmukha of the Kaurava army. When he died Purujit went to Yamaloka. (Chapter 14, Sabhā Parva; Chapter 6, Karṇa Parva, Chapter 23, Droṇa Parva).


_______________________________
*6th word in right half of page 619 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरुजित्&oldid=432789" इत्यस्माद् प्रतिप्राप्तम्