यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तमः, पुं, (पुरुषेषु उत्तमः ।) विष्णुः । इत्य- मरः । १ । १ । २१ ॥ (यथा, रघुः । ३ । ४९ । “हरिर्यथैकः पुरुषोत्तमः स्मृतः महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्म्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥” एतन्निरुक्तिर्यथा, महाभारते । ५ । ७० । १० । “पुराणात् सदनाच्चापि ततोऽसौ पुरुषो- त्तमः ॥”) जिनराजविशेषः । तत्पर्य्यायः । सोमभूः २ । इति हेमचन्द्रः । ३ । ३५९ ॥ पुरुषेषु मध्ये उत्तमः । यथा, धर्म्मपुराणे । “विशेषसमभावस्य पुरुषस्यानघस्य च । अरिमित्रेऽप्युदासीने मनो यस्य समं व्रजेत् ॥ समो धर्म्मः समः स्वर्गः समो हि परमं तपः । यस्यैवं मानसं नित्यं स नरः पुरुषोत्तमः ॥” (पुरुषोत्तमो जगन्नाथोऽस्त्यत्रेति । अच् । उत्कलखण्डैकदेशः । स तु पीठस्थानानामन्य- तमः । तत्र भगवती विमलारूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ६४ । “गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥” ग्रन्थकर्त्तृविशेषः । स तु प्रयोगरत्नमालाव्याकर- णस्य द्विरूपैकाक्षरहारावलीकोषाणां अन्ये- षाञ्च कतिपयग्रन्थानां प्रणेता ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।21।1।4

देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः। वनमाली बलिध्वंसी कंसारातिरधोक्षजः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम¦ पु॰ पुरुषेषु उत्तमः। नारायणे
“यस्मात् क्षर-मतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे चप्रथितः पुरुषोत्तमः” गीता। अत्र समासादिविवेकःगुरूत्तमशब्दे

२६

२४ पृ॰ दृश्यः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम¦ m. (-मः) An excellent or superior man.
2. VISHN4U.
3. A Jina, one of the generic terms for a deified chief of the Jaina sect.
4. The fourth of the nine Va4sudevas of the jainas, the son of SO4MA. E. पुरुष mankind, उत्तम best.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषोत्तम/ पुरुषो See. below.

पुरुषोत्तम/ पुरुषो m. the best of men , an excellent or superior man Hariv. Sa1h.

पुरुषोत्तम/ पुरुषो m. the best of servants , a good attendant Ka1v.

पुरुषोत्तम/ पुरुषो m. the highest being , Supreme Spirit , N. of विष्णुor कृष्णMBh. Ka1v. etc. ( IW. 91 n. 3 etc. )

पुरुषोत्तम/ पुरुषो m. = -क्षेत्रCat.

पुरुषोत्तम/ पुरुषो m. (with जैनs) an अर्हत्

पुरुषोत्तम/ पुरुषो m. N. of the fourth black वासुदेव

पुरुषोत्तम/ पुरुषो m. a जिन(one of the generic terms for a deified teacher of the जैनsect)

पुरुषोत्तम/ पुरुषो m. N. of sev. authors and various men (also -दास, -दीक्षित, -देव, -देव-शर्मन्, -पण्डित, -प्रसाद, -भट्ट, -भट्टा-त्मज, -भारत्य्-आचार्य, -मिश्र, -मनु-सुधीन्द्र, -सरस्वतीमा-चाय, मा-नन्द-तीर्थ, मा-नन्द-यति, मा-श्रम).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of भागवत; of कृष्ण. फलकम्:F2:  Ib. X. ५८. 1; Vi. VI. 4. ४२ and ४५.फलकम्:/F ^1 भा. VII. 4. 2.
(II)--a तीर्थ sacred to विमला and the पितृस्;^1 temple of; कण्डु offered prayers and got rid of the sin of living with the Apsaras, प्रम्लोचा by the Japa, ब्रह्मपार. M. १३. ३५; २२. ३८; Vi. I. १५. ५२; V. १७. 6 and ३३; ३८. ४५, ७८-82.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PURUṢOTTAMA : Śrī Kṛṣṇa. He got this name because of his Pūraṇa (filling) and Sadana (sitting) (Chapter 70, Udyoga Parva).


_______________________________
*5th word in left half of page 621 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुरुषोत्तम&oldid=432809" इत्यस्माद् प्रतिप्राप्तम्