यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोधस् पुं।

धर्माध्यक्षः

समानार्थक:पुरोधस्,पुरोहित

2।8।5।1।3

महामात्राः प्रधानानि पुरोधास्तु पुरोहितः। द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोधस्¦ पु॰ पुरोऽग्रे धीयते धा--कर्मणि असि किच्च। पुरोहिते अभरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोधस्¦ m. (-धाः) The family or domestic priest. E. पुरस् before, धा to have, असि Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोधस् [purōdhas], m. A family-priest (particularly that of a king.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोधस्/ पुरो--धस् m. " placed at the head " , chief priest of a king , domestic chaplain MBh. Ka1v. etc.

पुरोधस्/ पुरो--धस् m. N. of a man Sam2ska1rak.

"https://sa.wiktionary.org/w/index.php?title=पुरोधस्&oldid=312129" इत्यस्माद् प्रतिप्राप्तम्