यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोहितः, पुं, पुरो दृष्टादृष्टफलेषु कर्म्मसु धीयते आरोप्यते यः । (यद्वा, पुर आदावेव हितं मङ्गलं यस्मात् ।) शान्त्यादिकर्त्ता । तत्पर्य्यायः । पुरोधाः २ । इत्यमरः । २ । ८ । ५ ॥ धर्म्मकर्म्मादि- कारकः ३ । इति शब्दरत्नावली ॥ तस्य लक्षणं यथा, चाणक्ये । “वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्व्वादवचोयुक्त एष राजपुरोहितः ॥” तस्य वर्ज्जनीयलक्षणं यथा, -- “काणं व्यङ्गमपुत्त्रं वानभिज्ञमजितेन्द्रियम् । न ह्नस्वं व्याधितं वापि नृपः कुर्य्यात् पुरोहितम् ॥” इति कालिकापुराणम् ॥ * ॥ पुरोहिते वर्णनीयानि यथा, -- “पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः । ब्रह्मण्यो विमलाचारः प्रतिकर्त्तापदामृजुः ॥” इति कविकल्पलता ॥ (यथा च । “दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ । रक्षेतां नृपतिं नित्यं यत्नाद्वैद्यपुरोहितौ ॥ ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्व्वेदमभाषत । पुरोहितमते तस्माद्वर्त्तेत भिषगात्मवान् ॥” इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोहित पुं।

धर्माध्यक्षः

समानार्थक:पुरोधस्,पुरोहित

2।8।5।1।4

महामात्राः प्रधानानि पुरोधास्तु पुरोहितः। द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोहित¦ पु॰ पुरो धीयतेऽसौ धा--क्त। देवकृत्यादौ अग्रेधार्य्ये

१ पुरोधसि तञ्जक्षणं कविसल्पलतायामुक्तं यथा
“पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः। ब्रह्मण्योविमलाचारः प्रतिकर्त्तापदामृजुः”।
“वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः। आशीर्वादवचोयुक्त एवराजपुरोहितः” आणक्यः।
“तस्मात् धर्मप्रधानात्मावेदधर्मविदीप्सितः। ब्राह्मणो गुणवान् कञ्चित् पुरोधाःप्रतिदृश्यताम्। क्षत्रियेणाभिकातेन पृथिवीं जेतुमिच्छता। पूर्वं पुरोहितः कार्य्यः पार्थ! राज्याभिवृद्धये। मर्हींजिगीषता राज्ञा ब्रह्म कार्य्यं पुरःसरम्” भा॰ आ॰

१७

३ अ॰। भा॰ शा॰

७३ अ॰
“राज्ञा पुरोहितः कार्य्यो भवेद्विद्वान्बहुश्रुतः। उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्। धर्मात्मा मन्त्रविद्येषां राज्ञां राजन्। पुरोहितः। राजा चैवं गुणो येषां कुशलं तेषु सर्वतः। उभौप्रजा वर्द्धयतो देवान् सर्वान् सुतान् पितॄन्। भवेयातांस्थितौ धर्मे श्रद्धेयौ सुतपखिनौ। परस्मरस्य सुहृदौविहितौ समचेतसौ। ब्रह्मक्षत्रस्य सम्मानात् प्रजा-सुखमवाप्नुयात्। विमाननात् तयोरेव प्रजा नश्येयुरेकहि। ब्रह्म क्षत्रं च सर्वेषां वर्णानां जूलमुच्यते” इत्युष-क्रमे
“राज्ञां पुरोहिताधीनः विजयादिः तत्रोक्तोदृश्यः। अग्निपु॰
“त्रय्याञ्च दण्डनीत्यां च कुशलः स्यात्पुरोहितः”
“अयञ्च वेदविहितं कुर्य्याच्छान्तिकवौडि-कम्”।
“काणं व्यङ्गमषुत्रं वाऽनभिज्ञमनितेन्द्रियम्। न ह्रस्वं व्याधितं वापि नृपः कुर्य्यात् पुरोहितम्” काकिकापु॰ तदीयदोषा उक्ताः।

२ अग्रघारिते त्रि॰। पुरोहितस्य धर्म्यं सहिष्या॰ अन्।

२ पुरोहितधर्म्ये।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोहित¦ Adj.
1. Placed in front.
2. Charged. m. (-तः) The purohita or family priest, conducting all the ceremonials and sacrifices of a house or family. E. पुरस् first, and हित् held, revered. [Page461-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोहित [purōhita], p. p.

Placed in front.

Appointed, charged, entrusted.

तः One charged with a business, an agent.

A family-priest, one who conducts all the ceremonial rites of the family. मन्त्रिपुरोहितसखः (राजा); ......... अमात्यानुपधाभिः शौचयेत् Kau. A.1.1; पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः Kavikalpalatā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोहित/ पुरो--हित mfn. ( पुरो-.)placed foremost or in front , charged , commissioned , appointed

पुरोहित/ पुरो--हित m. one holding a charge or commission , an agent

पुरोहित/ पुरो--हित m. ( esp. ) a family priest , a domestic chaplain RV. etc. ( RTL. 352 etc. )

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of the Asuras; फलकम्:F1: भा. VII. 5. 1.फलकम्:/F versed in the Atharvan rites; performed होम prior to रुक्मिनी's marriage; फलकम्:F2: Ib. X. ५३; १२.फलकम्:/F of the king; फलकम्:F3: Br. II. २९. ७६; III. २६. २२; २७, ३०; वा. ५७. ७०; ९०, ७२; १०१. ८१; Vi. V. ३४. २९; VI. 6. २६.फलकम्:/F does expiatory ceremonies to ward off evils to the state. फलकम्:F4: M. २२९. १२; २३०. 9-११; २३१. 9.फलकम्:/F

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरोहित पु.
(पुरस् + धा + क्त) घरेलू अथवा, बाद में राजकीय धर्माधिकारी, श्रौत यज्ञ के लिए ऋत्विज् के वरण (चयन) में राजकीय यजमान द्वारा जिसके ‘प्रवर’ का विचार किया जाता है, आप.श्रौ.सू. 2.16.1०; उनके द्वारा कुछ एकाहों का अनुष्ठान भी किया जाता है, 22.1०.19; 13.1०।

"https://sa.wiktionary.org/w/index.php?title=पुरोहित&oldid=501004" इत्यस्माद् प्रतिप्राप्तम्