यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू, ङ शोधे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।) शोध इह शुद्धीकरणम् । ङ, पवते पापिनं गङ्गा । इति दुर्गादासः ॥

पू, ङ य शोधे । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-सक०-सेट् ।) अयं कैश्चिन्न मन्यते । ङ य, पूयते । इति दुर्गादासः ॥

पू, ञ गि शोधे । इति कविकल्पद्रुमः ॥ (क्र्या०- प्वा०-उभ०-सक०-सेट् ।) ञ गि, जाह्नवी नः पुनातु । पुनीते । क्वचित् श्नाप्रत्ययस्यापि प्वादि- त्वात् ह्रस्व इति वररुचिः । तेन । “स्मरणात् पुनते पापं धारणात् पूर्ब्बसञ्चितम् । दर्शनाल्लभते मोक्षमेतद्योगस्य लक्षणम् ॥” इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू¦ शोधे दि॰ आत्म॰ सक॰ सेट्। पूयते अपविष्ट। पुपुवे पूत।

पू¦ शोधे भ्वा॰ आ॰ सक॰ सेट्। पवते अपविष्ट। पुपुवे पूत॰पवित्रः।

पू¦ शोधे क्य्रादि॰ प्वा॰ उभ॰ सक॰ सेट्। पुनाति पुनीते अपावीत्अपविष्ट पुपाव पुपुवे। आर्षे क्वचित् श्नाप्रत्ययस्य ह्रस्वः।
“स्मरणात् पुनते पापं धारणात् पूर्वसञ्चितम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू(ङ)पूङ्¦ r. 1st cl. (पवते)शोधे भ्वा० आ० सक० सेट् | (ञ)पूञ् r. 9th cl. (पुनाति- पुनीते)
1. To purify, to cleanse, physically or metaphorically.
2. To clean from chaff, to winnow.
3. To Discriminate, to discern.
4. To invent, to think out, to contrive. क्र्यादि० प्वा० उभ० सक० सेट् | r. 4th cl. (पूयते) To grow or become pure. दिवा० आत्म० सक० सेट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू [pū], 1, 4 Ā., 9 U. (पवते, पूयते, पुनाति, पुनीते, पूत; caus. पावयति; desid. पुपूषति, पिपविषते)

To make pure, cleanse, purify (lit. and fig.); अवश्यपाव्यं पवसे Bk.6.64; 3.18; पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे Ś.1; Ms.1.15;2. 62; Y.1.58; R.1.53; पवनः पवतामस्मि Bg.1.31.

To refine.

To clean from chaff, winnow; पूत्वा तृण- मिषीकां वा ते लभन्ते न किञ्चन Mb.12.237.4.

To expiate, atone for; दुर्मित्रासो हि क्षितयः पवन्ते Rv.7.28.4.

To discern, discriminate.

To think out, devise, invent.

To become clear or pure (Ātm.).

पू [pū], a. (At the end of comp.) Purifying, cleansing, refining; as in खलपू &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पू cl.9 P. A1. ( Dha1tup. xxxi , 12 ) पुनाति, पुनीते(3. pl. A1. पुनतेAV. , पुनतेRV. ; 2. sg. Impv. P. पुनीहिRV. etc. , पुनाहिSV. ); cl.1. A1. ( xxii 70 ) पवते(of P. only Impv. -पवRV. ix , 19 , 3 , and p. gen. pl. पवताम्Bhag. x , 31 ; p. A1. पुनानbelow , पवमानSee. p. 610 , col. 3 ; 1. sg. A1. पुनीषेRV. vii , 85 , 1 ; pf. पुपुवुह्. वेBr. ; अपुपोत्RV. iii , 26 , 8 ; aor. अपाविषुःSubj. अपविष्टRV. ; fut. पविष्यति, पविताGr. ; ind.p. पूत्वाAV. ; पूत्वीRV. ; पवित्वाGr. ; -पूयand -पावम्Br. etc. ; inf. पवितुम्Br. ) , to make clean or clear or pure or bright , cleanse , purify , purge , clarify , illustrate , illume (with सक्तुम्, " to cleanse from chaff , winnow " ; with क्रतुम्or मनीषाम्, " to enlighten the understanding " ; with हिरण्यम्, " to wash gold ") RV. etc. ; (met.) to sift , discriminate , discern; to think of or out , invent , compose (as a hymn) RV. AV. ; ( A1. पवते)to purify one's self. be or become clear or bright; ( esp. ) to flow off clearly (said of the सोम) RV. ; to expiate , atone for ib. vii , 28 , 4 ; to pass so as to purify; to purify in passing or pervading , ventilate RV. etc. ( cf. पव्): Pass. पूयते, to be cleaned or washed or purified; to be freed or delivered from( abl. ) Mn. MBh. etc. : Caus. पवयतिor पावयति( ep. also ते; aor. अपीपवत्Gr. ; Pass. पाव्यतेKa1v. ) , to cleanse , purify TS. Br. etc. : Desid. , पुपूषति, पिपविषतेGr. : Desid. of Caus. पिपावयिषतिGr. ([ cf. Gk. ? ; Umbr. pir ; Germ. Feuer ; Eng. fire.])

पू mfn. cleansing , purifying( ifc. ; See. अन्नौद-, घृत-etc. )

पू mfn. (1. पा)drinking(See. अग्रे-पू).

"https://sa.wiktionary.org/w/index.php?title=पू&oldid=501025" इत्यस्माद् प्रतिप्राप्तम्