यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतिवातः, पुं, (पूतये पावित्र्याय वातो यस्य ।) विल्ववृक्षः । इति रत्नमाला ॥ (पर्य्यायोऽस्य यथा, “विल्वो महाकपित्थाख्यः श्रीफलो गोहरीतकी । पूतिवातोऽथ माङ्गल्यो मालूरश्च महाफलम् ॥” इति वैद्यकरत्नमालायाम् ॥ (पूतिर्वातः ।) दुर्गन्धवायुश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतिवात¦ पु॰ पूत्यै पवित्रतायै वातोऽस्य।

१ विल्ववृक्षे रत्नमा॰कर्म॰।

२ दुष्टगन्धयुक्तवाया पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतिवात¦ m. (-तः) The Be4l, (Ægle marmelos.)
2. Foul air. E. पूति a stink, वात wind.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूतिवात/ पूति--वात m. foul wind expelled from the bowels BhP.

पूतिवात/ पूति--वात m. Aegle Marmelos L.

"https://sa.wiktionary.org/w/index.php?title=पूतिवात&oldid=315688" इत्यस्माद् प्रतिप्राप्तम्