यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय, ई ङ दुर्गन्धे । शीर्ण्याम् । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् । निष्ठायामनिट् ।) षष्ठस्वरी । ई, पूतः । ङ, पूयते मत्स्यः दुर्गन्धः स्यादित्यर्थः । शीर्णिर्भेद- नम् । इति दुर्गादासः ॥

पूयम्, क्ली, (पूयते दुर्गन्धो भवतीति । पूय + अच् ।) पक्वव्रणादिसम्भवघनीभूतशुक्लवर्णविकृतरक्तम् । पू~य इति भाषा । तत्पर्य्यायः । क्षतजम् २ मल- जम् ३ पूयनम् ४ । प्रसितम् ५ । इति शब्द- चन्द्रिका ॥ (यथा, महाभारते । ३ । १९९ । ५४ । “ये च दुष्कृतकर्म्माणः पूयं तेषां विधीयते ॥”) पूयवर्द्धनद्रव्याणि यथा, -- नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितक- शाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्क- शाकाजाविकानूपौदकमांसवसाशीतोदककृश- रापायसदधिदुग्धतक्रप्रभृतीन् परिहरेत् । “तक्रान्तैर्नवधान्यादिर्योऽयं वर्ग उदाहृतः । दोषसंजननो ह्येष विज्ञेयः पूयवर्द्धनः ॥” इति सुश्रुतः ॥ (अस्य विषयो यथा, -- “वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः ॥” इति सुश्रुते सूत्रस्थाने सप्तदशेऽध्याये ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय¦ दुर्गन्धे अक॰ भेदने विशरणे च सक॰ दिवा॰ आत्म॰ सेट्। पूय्यते अपूयिष्ट। अपूयिढ्रं (ध्वम्) पुपूये।

पूय¦ न॰ पूय--अच्। व्रणादिनिःसृते रक्तविकारभेदे (पूं ज)। हेमच॰। भावे ल्युट्। पूयन तत्रार्थे न॰ शब्दच॰। [Page4396-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय(ई)पूयी¦ r. 1st cl. (पूयते)
1. To split or cleave.
2. To stink. दुर्गन्धे अक० भेदने विशरणेच सक० दिवा० आत्म० सेट् |

पूय¦ n. (-यं) Pus, matter, discharge from an ulcer, sore or wound, E. पूय् to stink, aff. अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूयः [pūyḥ] यम् [yam], यम् Pus, discharge from an ulcer or wound, suppuration, matter; भिषजे पूयशोणितम् Ms.3.18; पूयं चिकित्सकस्यान्नम् 4.22;12.72. -Comp. -अरिः the Nimba tree. -अलसः suppuration at the joints, white swelling.-उदः, -वहः N. of a particular hell; Bhāg.5.26.7.-रक्तः a kind of disease of the nose (wherein purulent blood or sanies flow out).

(क्तम्) ichor, sanies.

discharge of sanies from the nostrils; दोषैर्विदग्धैरथवापि जन्तोर्ललाटदेशे$भिहतस्य तैस्तु । नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ॥ Suśr.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूय/ पू m. n. purulent matter , pus , suppuration , discharge from an ulcer or wound S3Br. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=पूय&oldid=315867" इत्यस्माद् प्रतिप्राप्तम्