यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वा(र्बा)ह्ण¦ पु॰ पूर्वमह्नः एकदेशिस॰ टच्समा॰ अह्नादेशः
“रात्राहाह्नान्ताः पुंसि” पा॰ पुंस्त्वम्। दिनस्य पूर्वभागेपूर्वाह्णश्च त्रिधा विभक्तदिनस्य प्रथमभागः।
“पूर्वाह्णो वैदेवानां मध्याह्नो मनुष्याणामिति” श्रुतिः। अह्नः प्रथम-प्रहरद्वयकालश्च।
“आवर्त्तनात्तु पूर्वाह्णो ह्यपराह्णस्ततःपरम्” स्कन्दपु॰।
“आवर्त्तनात् पश्चिमदिग्वर्त्तिच्छायायाःपरिवर्त्तनम्”। अतएव
“अश्वत्थं वन्दयेन्नित्यं पूर्वाह्णेप्रहरद्वेये” मल॰ त॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्वाह्ण/ पूर्वा m. the earlier part of the day , forenoon (mostly loc. ; sometimes incorrectly पूर्वा-ह्न) RV. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūrvāhṇa, ‘the earlier (part of the) day,’ ‘forenoon,’ is a common designation of time from the Rigveda[१] onwards.[२] Cf. Ahan.

  1. x. 34, 11.
  2. Aitareya Brāhmaṇa, vii. 20;
    Satapatha Brāhmaṇa, i. 6, 3, 12;
    iii. 4. 4, 2;
    Chāndogya Upaniṣad, v. 11, 7;
    Nirukta, viii. 9, etc.
"https://sa.wiktionary.org/w/index.php?title=पूर्वाह्ण&oldid=473972" इत्यस्माद् प्रतिप्राप्तम्