यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषदाज्यम्, क्ली, (पृषद्भिः दधिविन्दुभिः सहित- माज्यम् ।) सदध्याज्यम् । दधिमिश्रितघृतम् । इत्यमरः । २ । ७ । २४ ॥ (यथा, ऋग्वेदे । १० । ९० । ८ । “तस्माद्यज्ञात् सर्व्वहुतः सम्भृतं पृषदाज्यम् । पशून्तांश्चक्रे वायव्यानारण्यान् ग्र्याम्याश्च ये ॥” “पृषदाज्यं दधिमिश्रमाज्यम् ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषदाज्य नपुं।

दधिमिशृतघृतम्

समानार्थक:पृषदाज्य

2।7।24।1।1

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्. हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्.।

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषदाज्य¦ न॰ पृषद्युक्तं दधिविन्दुयुक्तं दधिसेकयुक्तं वाआज्यम् शाक॰ त॰। दधिसिक्ते वृते अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषदाज्य¦ n. (-ज्यं) Ghee mixed with curds, forming an oblation. E. पृषत् sprinkling, and आज्य Ghee.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषदाज्य/ पृषद्--आज्य n. curdled or clotted butter , ghee mixed with coagulated milk (forming an oblation) RV. TS. Br. Gr2S3rS.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mixture of ghee and curds as a sacrificial offering. Br. IV. 1. ९८; वा. १००. १०३.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषदाज्य न.
(पृषत् च तदाज्यम्) धब्बेदार घृत; घृतमिश्रित दही (पृष्दाज्य के लिए अभिप्रेत पात्र में दो बार कलछी से घृत निकालना, दो बार दही निकालना एक बार घी निकालना। यह वैश्वदेव के लिए है, आप.श्रौ.सू. 8.2.8; चि.भा.से. शमितृ द्वारा बलि चढ़ाये गये पशु के हृदय पर छिड़कने के लिए विशेष रूप में प्रयुक्त, आप.श्रौ.सू. 7.23.7; जुहू एवं उपभृत् में निकाला जाता है एवं उपस्तरण के रूप में ग्रहणी-संज्ञक मिश्रण-पात्र में दो बार उड़ेल दिया जाता है; तब पात्र में दही उड़ेली जाती है, जिसके ऊपर दो दर्भपत्र रखे जाते हैं, दर्भपत्र हटा दिये जाते है और पुनः दही के ऊपर दो बार आज्य उड़ेला जाता है (अभिघारण), बौ.श्रौ.सू. 4.3; सोमयाग में वैकल्पिक रूप से प्रयुक्त, आप.श्रौ.सू. 12.19.5।

"https://sa.wiktionary.org/w/index.php?title=पृषदाज्य&oldid=501057" इत्यस्माद् प्रतिप्राप्तम्