यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टि¦ स्त्री पृष + सेके भावे क्तिन्। सेके शत॰ ब्रा॰

७ ।

५१ ।

१३ ।

२ ।

१ ।

१५ । प्रच्छ--क्तिन्।

२ जिज्ञासायाञ्च। पृष--कर्त्तरिक्तिच् दीर्घः।

३ पार्श्वस्थे स्त्री ऋ॰

१० ।

८ ।

१० पृष्टीः पार्श्व-स्थान् भा॰।

४ पृष्ठदेशे यजु॰

२ ।

८ ।
“पृष्टीः पृष्ठ-देशः” वेददीप॰। पृष्टिवह पृष्ट्यावहः। पृष्ठवहेअथ॰

१८ ।

४ ।

१०

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टि¦ m. (-ष्टिः)
1. A ray of light.
2. Touch. E. पृष् to touch, &c. aff. क्तिन्। when it is derived from प्रच्छ्-क्तिन् it means “Inquiry” and when formed from पृष् कर्तरि क्तिच् it signifies “the back” or “at the side of.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टिः [pṛṣṭiḥ], f.

Inquiry, interrogation.

Ved. A rib.

Touch.

A ray of light.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टि f. a rib(See. पर्शु) RV. AV. ( टी, xi , 1 , 34 ) VS. S3Br.

पृष्टि f. touch L. (See. स्पृष्टि)

पृष्टि f. a ray of light L. (See. पृश्नि).

पृष्टि = पृष्ठPan5cad. Kaus3. Sch.

"https://sa.wiktionary.org/w/index.php?title=पृष्टि&oldid=321890" इत्यस्माद् प्रतिप्राप्तम्