यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीकम्, क्ली, (पुण्डरीकमिव । पुण्डरीक + “शर्करादिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् ।) प्रपौण्डरीकम् । इति राजनिर्घण्टः ॥ (कुष्ठ- विशेषः । यथा, सुश्रुते निदानस्थाने ५ अध्याये । “तत्र वातेनारुणं पित्तेनौडुम्बर्य्यजिह्वकपाल- काकणकानि । श्लेष्मणा पौण्डरीकं दद्रुकुष्ठ- ञ्चेति ॥” पुं, यज्ञविशेषः । यथा, महा- भारते । १३ । १०७ । ३६-३७ । “यस्तु संवत्मरं क्षान्तो भुड्क्ते ऽहन्यष्टमे नरः । देवकार्य्यपरो नित्यं जुह्वानो जातवेदसम् ॥ पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । पद्मवर्णनिभञ्चैव विमानमधिरोहति ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीक¦ न॰ पुण्डरीकमिव शर्करा॰ अण्। पुण्डरीक-तस्थे प्रपौण्डरीके राजनि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीक [pauṇḍarīka], a. (-की f.) Relating to or made of lotusflowers; अविरलमिव दाम्ना पौण्डरीकेण नद्धः Māl.3.16; वाताव- धूता वरपौण्डरीकी लम्बेव माला रुचिराम्बरस्य Rām.4.28.23.

कः A kind of leprosy.

A Soma sacrifice of 11 days.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीक mf( ई)n. (fr. पुण्डरीक)made or consisting of lotus-flowers (as a garland) Ma1lati1m.

पौण्डरीक m. a kind of सोमsacrifice lasting 11 days Shad2vBr. S3rS. etc.

पौण्डरीक m. patr. of क्षेम-धृत्वन्Ta1n2d2Br.

पौण्डरीक n. (sc. कुष्ठ)a kind of leprosy Sus3r.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sacrifice whose fruits are attained by going round अमरकण्टक. M. १८८. ९३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pauṇḍarīka is the patronymic of Kṣemadhṛtvan in the Pañcaviṃśa Brāhmaṇa (xxii. 18, 7).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पौण्डरीक&oldid=474000" इत्यस्माद् प्रतिप्राप्तम्