यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिकम्, क्ली, (पुष्ट्यै वृद्ध्यै हितमिति । पुष्ठि + ठञ् ।) क्षौरसमये गात्राच्छादनवस्त्रविशेषः । कावाइ इति भाषा ॥ अस्य गुणाः । धनचिह्न- त्वम् । आयुष्यत्वम् । शुचित्वम् । रूपविराजन- त्वञ्च । इति राजवल्लभः ॥ धन्यं धनचिह्रम् । बल्यमिति वा पाठः । पुष्टिर्धनजनादीनां वृद्धि- रित्यभिधीयते । तद्धेतुभूत्रं कर्म्म । इति दुर्ग- भञ्जः ॥ (पुष्टिहिते, त्रि । यथा, महाभारते । १२ । २९६ । २९ । “सतां वृत्तमधिष्ठाय निहीनानुज्जिहीर्षवः । मन्त्रवर्ज्जं न दुष्यन्ति कुर्व्वाणाः पौष्ठिकीः क्रियाः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक¦ त्रि॰ पुष्ट्यै हितम् ठक्। पुष्टिसाधने कर्मभेदे
“पुष्टि-र्धनजनादीनां वृद्धिरित्यभिधीयते। तद्वेतृभूतं यत् कर्मपौष्टिकं तदिहोच्यते” स्मृतिदुर्गभञ्जनः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक¦ mfn. (-कः-की-कं)
1. Preservative, protective, nutritive, &c.
2. Nutritious, fattening. n. (-कं) A cloth worn when the ceremony of tonsure is performed. E. पुष्टि nourishing, and ठञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक [pauṣṭika], a. (-की f.)

Promoting growth or welfare; मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः Mb.12.296.29.

Nourishing, nutritive, nutritious, invigorating.

Preservative. -कम् A cloth worn during the tonsure ceremony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक mf( ई)n. (fr. पुष्टि)relating to growth or welfare , nourishing , invigorating , furthering , promoting (with gen. ) Gr2ihya1s. Mn. MBh. etc.

पौष्टिक n. a cloth worn during the ceremony of tonsure L.

"https://sa.wiktionary.org/w/index.php?title=पौष्टिक&oldid=326115" इत्यस्माद् प्रतिप्राप्तम्