यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्याय्(ओ)(ई)ओप्यायी¦ r. 1st cl. (प्यायते) To grow or increase, to enlarge or swell. [Page471-b+ 60]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्याय् [pyāy], 1 Ā. (प्यायते, प्यान or पीन) To swell, grow; see प्यै below.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्याय् See. प्यैbelow.

"https://sa.wiktionary.org/w/index.php?title=प्याय्&oldid=326291" इत्यस्माद् प्रतिप्राप्तम्