यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकरणम्, क्ली, (प्रक्रियते अस्मिन्निति । प्र + कृ + आधारे ल्युट् ।) प्रस्तावः । (वृत्त्रान्तः । इत्यमरः । ३ । ३ । ६३ ॥ यथा, महाभारते । ३ । २०४ । २१ । “एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर ! । पतिव्रतानां नियतं धर्म्मञ्चावहितः शृणु ॥”) अभिनेयप्रकारः । रूपकभेदः । इति हेमचन्द्रः ॥ ग्रन्थसन्धिः । इति त्रिकाण्डशेषः ॥ पादः । स तु एकार्थावच्छिन्नसूत्रसमूहः । इति मुग्धबोध- टीकायां दुर्गादासः ॥ (नाटकोक्तप्रकरणं तद्भेदादिर्यथा, साहित्यदर्पणे । ६ । २४० -- २४१ । “भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा बणिक् ॥ सापायधर्म्मकामार्थपरो धीरप्रशान्तकः ॥ विप्रनायकं यथा मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम् । बणिङ्नायकं पुष्पभूषितम् । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् । तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ॥ कितवद्यूतकारादिविटचेटकसङ्कुलः ॥ कुलस्त्री पुष्पभूषिते । वेश्या तु रङ्गदत्ते । द्बे अपि मृच्छकटिके । अस्य नाटकप्रतिकृतित्वात् शेषं नाटकवत् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकरण¦ न॰ प्र + कृ--ल्युट्।

१ प्रस्तावे

२ अभिनेयनायकादिकेदृश्यकाव्यभेदे हेमच॰।

३ ग्रन्थसन्धौ

४ एकार्थप्रतिपादक-ग्रन्थांशे च त्रिका॰। नाटकादिनी दश दृश्यकाव्य-रूपकाणि विभज्य सा॰ द॰ तल्लक्षणमुक्तं यथा
“भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम्। शृङ्गारो-ऽङ्गी नायकस्तु विप्रोऽमात्योऽथ वा बणिक्। सापायधर्मकामार्थपरो धीरप्रशान्तकः”। विप्रनायकं यथामृच्छकटिकम्। अमात्यनायकं मालतीमाधवम्। बणिङ्-नायकं पुष्पभूषितम्।
“नायिका कुलजा क्वापि वेश्याक्वापि द्वयं क्वचित्। तेन भेदास्त्रयस्तस्य तत्र भेदस्तृती-यकः। कितवद्यूतकारादिविटचेटकसङ्कुलः”। कुलस्त्रीपुष्यभूषिते। वेश्या तुरङ्गदत्ते द्वे अपि मृच्छकटि-के। अस्य नाटकप्रकृतित्वात् शेषं नाटकवत्”। कर्त्तव्यस्य इतिकर्त्तव्यताकाङ्क्षस्य वचनं प्रकरणम् इतिशवरभाष्योक्ते

५ ऽर्थे च
“श्रुतिलिङ्गवाक्यप्रकरणस्थानस-माख्यानां पारदौर्बल्यमर्थविप्रकर्षात्” जै॰

३ ।

३ ।

१४

५ । तत्र विनियीगसाधने तस्य श्रुतिलिङ्गताक्यबाध्यत्वं स्थानसमाख्यायोर्बाधकत्वञ्च स्थितम्”।
“श्रुतिर्द्वितीयाक्षमता च लिङ्गं वाक्यं पदान्येव तु संहतानि। साप्रक्रिया या कथमित्यपक्षा स्थानं क्रमो योगबलंसमाख्या” पार्थसारथिमिश्रः। शास्त्रसिद्धान्तप्रतिपादके

६ ग्रन्थभेदे
“अस्य च च वेदान्तप्रकरणत्वात्” वेदान्तसा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकरण¦ n. (-णं)
1. An introduction, a prologue or prelude.
2. A poetical fiction or poem, in which the story and principal persons are wholly imaginary; the term is especially applied to a dramatic poem.
3. A chapter, a section, a book, a place of pausing or stopping.
4. Treating with respect.
5. Doing much or well.
6. Op- pertunity, occasion.
7. Subject, topic. f. (-णी) A minor drama of the same character as the prakarana, but of less extent; also प्रकरणिका। E. प्र before, कृ to make, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकरणम् [prakaraṇam], 1 Treating, explaining, discussing.

(a) A subject, topic, department, a subject (of representation); कतमत् प्रकरणमाश्रित्य Ś.1. (b) A head or subject of treatment. (c) A province or department.

A section, chapter or any smaller division of a work. तस्यायं प्रकरणाधिकरणसमुद्देशः Kau. A.1.1.1.

An opportunity, occasion.

An affair, a matter; अस्मिन्नेव प्रकरणे धनंजयमुदारधीः (उवाच) Mb.12.26.1.

An introduction, prologue; वयमपि प्रकरणमारभामहे Pratijñā 1.

Relation.

Doing much or well.

A species of drama with invented or fictitious plot; as the मृच्छकटिक, मालतीमाधव, पुष्पभूषित &c. The S. D. thus defines it: भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितं । शृङ्गारो$ङ्गी नायकस्तु विप्रो$मात्यो$थवा वणिक् । सापायधर्मकामार्थपरो धीर- प्रशान्तकः ॥ 511.

Context. This is one of the six प्रमाणs helpful in properly construing a विनियोगविधि. These प्रमाणs and their relative strength is stated by जैमिनि in श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्र- कर्षात् प्रकरणाच्च ज्योतिष्टोमेनैकवाक्यता स्यात् ŚB. on MS.1. 5.37. -Comp. -समः a kind of sophism; an assertion by two opponents of some argument which has the same force.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकरण/ प्र- n. production , creation Hariv.

प्रकरण/ प्र- n. treatment , discussion , explanation

प्रकरण/ प्र- n. treatise , monograph , book , chapter ( esp. introduction or prologue) Gr2S3rS. MBh. Sarvad.

प्रकरण/ प्र- n. a subject , topic , question , matter , occasion , opportunity MBh. Ka1v. etc.

प्रकरण/ प्र- n. ( अस्मिन्न् एव प्रकरणे, " on this occasion " or " in this connection " MBh. ; न च प्रकरणं वेत्सि, " nor do you know what is the matter " Katha1s. )

प्रकरण/ प्र- n. a kind of drama with a fictitious plot (such as Mr2icch. Ma1lati1m. etc. ) Sa1h. ( IW. 471 )

प्रकरण/ प्र- n. treating with respect W.

प्रकरण/ प्र- n. doing much or well ib.

प्रकरण/ प्र- n. N. of wk. (See. न्यायप्र्)

"https://sa.wiktionary.org/w/index.php?title=प्रकरण&oldid=501092" इत्यस्माद् प्रतिप्राप्तम्