यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन¦ त्रि॰ प्रकाशयति प्र + काश--णिच्--ल्यु।

१ प्रकाश-कारके

२ विष्णौ पु॰।
“नैकरूपो वृहद्रूपः शिपिविष्टःप्रकाशनः” विष्णुस॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन¦ n. (-नं)
1. Illuminating, giving light.
2. Making clear or manifest.
3. Displaying. E. प्र before, काश् to shine, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन [prakāśana], a. Illuminating, making known &c.

नम् Making known or manifest, bringing to light, disclosing.

Displaying, manifesting.

Illuminating, giving light, irradiating, making bright.

Announcement, declaration. -नः N. of Viṣṇu. -ना Explaining, teaching.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन/ प्र- mfn. illuminating , giving light Ra1matUp. MBh.

प्रकाशन/ प्र- n. illuminating , giving light

प्रकाशन/ प्र- n. causing to appear , displaying , bringing to light , publicly showing or manifesting Nir. MBh. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रकाशन&oldid=501117" इत्यस्माद् प्रतिप्राप्तम्