यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठः, पुं, (पुकुष्यतेऽनेनेति । प्र + कुष निष्कर्षे + “उषिकुषीति ।” उणा० २ । ४ । इति स्थन् ।) कफोणेरधोमणिबन्धपर्य्यन्तहस्तभागः । इत्य- मरः । २ । ६ । ८० ॥ (यथा, रघुः । ३ । ५९ । “ततः प्रकोष्ठ हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्द्धमुखेन पत्रिणा शरासनज्यामलुनाद्विडौजसः ॥”) गृहद्वारपिण्डकम् । वीथी इति विहोन्द इति च ख्यातम् । इति प्रघाणशब्दटीकायां भरत- मुकुटमथुरेशाः ॥ (यथा, मानवे । ७ । २२३ । श्लोकटीकायां कुल्लूकभट्टः । “ततः सन्ध्योपासनं कृत्वा तस्मात् प्रदेशात् कक्षान्तरं विविक्तप्रकोष्ठावकाशमन्यद्गत्वा गृहाभ्यन्तरे धृतशस्त्रो रहस्याभिधायिनां चराणां स्वव्यापारं शृणुयात् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ पुं।

कूर्परयोरधः_मणिबन्धपर्यन्तभागः

समानार्थक:प्रकोष्ठ

2।6।80।2।2

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः। अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ¦ पु॰ प्रगतः कोष्ठं प्रा॰ स॰। कूर्परस्याधोभागस्थे मणि-वन्धपर्यन्ते

१ हस्तावयवे

२ गृहद्वारपिण्डे च अमरः। गृहाभ्यन्तरप्रदेशभेदे मुकुटः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ¦ m. (-ष्ठः)
1. The fore-arm.
2. Part of the frame of a door.
3. A court in the house, or open space surrounded by buildings.
4. A room near the gate of a Palace. E. प्र before, कुष् to draw, स्थन् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठः [prakōṣṭhḥ], 1 The fore-arm, the part above the wrist; वामप्रकोष्ठार्पितहेमवेत्रः Ku.3.41; कनकवलयभ्रंशरिक्तप्रकोष्ठः Me.2; R.3.59; Ś.6.6; कनकवलयभूषितप्रकोष्ठैः Bu. Ch.5.81.

The room near the gate of a palace; Mu.1.

A court in a house, a quadrangle or square (surrounded by buildings); इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः &c. Mk.4.

A part of a door-frame.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ/ प्र-कोष्ठ m. the fore-arm Ka1lid. BhP. Sus3r.

प्रकोष्ठ/ प्र-कोष्ठ m. a room near the gate of a palace Mudr.

प्रकोष्ठ/ प्र-कोष्ठ m. (also n. L. )a court in a house , a quadrangle or square surrounded by buildings Mr2icch.

प्रकोष्ठ/ प्र-कोष्ठ m. a part of a door-frame W.

"https://sa.wiktionary.org/w/index.php?title=प्रकोष्ठ&oldid=501159" इत्यस्माद् प्रतिप्राप्तम्