यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रिया, स्त्री, (प्र + कृ + शः ।) नृपदीनां चामर- धूननच्छत्रधारणादिव्यापारः । तत्पर्य्यायः । अधिकारः २ । इत्यमरः । २ । ८ । ३१ ॥ अधीकारः ३ नियतविधिः ४ । इति शब्दरत्ना- वली ॥ प्रकृष्टकार्य्यम् ॥ (यथा, महाभारते । १२ । १११ । ५८ । “नोच्छ्रितं सहते कश्चित् प्रक्रिया वैरकारिका । शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रिया स्त्री।

राज्ञां_छत्रचामरादिव्यापारः

समानार्थक:प्रक्रिया,अधिकार

2।8।31।1।1

प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्. नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्.।

अवयव : चामरम्,राजासनम्,छत्रम्,पूर्णघटम्,सुवर्णजलपात्रम्

वैशिष्ट्य : राजा

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रिया¦ स्त्री प्र + कृ--भावे श।

१ प्रकरणे
“सा प्रक्रिया याकममित्यपेक्षा” पार्थ सारथिमिश्रः।

२ अधिकारे नृपादीनांचामरव्यजनच्छत्रधारणादिव्यापारे च

३ शव्दपयोगसाध-नावस्थायाम्

४ पक्षप्रतिपक्षयो॰ प्रवृत्तौ गौतमसू॰

५ ।

१ ।

१६ शवरमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रिया¦ f. (-या)
1. Bearing royal insignia.
2. Way, manner, conduct.
3. High position.
4. Chapter or section of a book.
5. Etymological formation, (In gram.) E. प्र principal, क्रिया business.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रिया [prakriyā], 1 Way, manner, conduct; प्रक्रियेयं न ते युक्ता Mb.14.79.3.

A rite, ceremony.

The bearing of royal insignia.

High position, elevation.

A chapter or section (of a book); as in उणादिप्रक्रिया.

(In gram.) Etymological formation.

A privilege.

An introductory chapter of a work.

Rules for the formation of words.

Good conduct, action; प्रक्रिया वैरिकारिका Mb.12.111.59 (com. प्रक्रिया प्रकृष्टं कर्म)

(In medicine) a prescription.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रिया/ प्र- f. producing , production Sarvad.

प्रक्रिया/ प्र- f. procedure , way , manner MBh.

प्रक्रिया/ प्र- f. a ceremony , observance , formality Hariv. Katha1s. Ra1jat.

प्रक्रिया/ प्र- f. precedence , high position , elevation , privilege MBh. Ra1jat. Katha1s.

प्रक्रिया/ प्र- f. the insignia of high rank Ra1jat.

प्रक्रिया/ प्र- f. characterisation Nya1yas.

प्रक्रिया/ प्र- f. a chapter ( esp. the introductory -chchapter of a work) S3am2k. Cat.

प्रक्रिया/ प्र- f. (in med.) a prescription Bhpr.

प्रक्रिया/ प्र- f. (in gram.) etymological formation

प्रक्रिया/ प्र- f. rules for the -fformation and inflection of words MW.

"https://sa.wiktionary.org/w/index.php?title=प्रक्रिया&oldid=501170" इत्यस्माद् प्रतिप्राप्तम्