यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रघोष¦ पु॰ प्र + घुष--भावे घञ्।

१ प्रकृष्टघोषणे अल्पार्थेकन्।

२ अव्यक्तशब्दे ध्वनौ जटा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रघोषः [praghōṣḥ], 1 Sound, noise.

Uproar.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रघोष/ प्र- m. sound , noise BhP. (also -कL. )

प्रघोष/ प्र- m. N. of a son of कृष्णBhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and माद्री (लक्ष्मणा). भा. X. ६१. १५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAGHOṢA : A son of Śrī Kṛṣṇa. (10th Skandha, Bhāgavata).


_______________________________
*5th word in left half of page 595 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रघोष&oldid=501244" इत्यस्माद् प्रतिप्राप्तम्