यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल¦ त्रि॰ प्र + चल--अच्। प्रकृष्टचलनयुक्ते चञ्चले।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल¦ mfn. (-लः-ला-लं)
1. What goes much or widely.
2. Current, circulating, customary.
4. Shaking, trembling. E. प्र before, चल् to go, अच् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल [pracala], a.

Trembling, shaking, tremulous; य उत्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते Ku.5.35; Māl.1.38.

Current, prevailing, customary.

Going well or widely. -लः A peacock; Nigh. Ratn.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल/ प्र- mfn. moving , tremulous , shaking MBh. Ka1v. Sus3r.

प्रचल/ प्र- mfn. what goes well or widely W.

प्रचल/ प्र- mfn. current , circulating , customary ib.

"https://sa.wiktionary.org/w/index.php?title=प्रचल&oldid=501257" इत्यस्माद् प्रतिप्राप्तम्