यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलन¦ n. (-नं)
1. Moving, going much or widely
2. Circulating, being customary or current. E. प्र before, चल् to go, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलनम् [pracalanam], 1 Shaking, trembling.

Retreat, flight.

Circulation, currency.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलन/ प्र- n. trembling , shaking , rocking , swaying MaitrUp. Pan5cat.

प्रचलन/ प्र- n. retiring , flight Pan5cat.

प्रचलन/ प्र- n. going well or widely W.

प्रचलन/ प्र- n. circulating , being current or customary ib.

"https://sa.wiktionary.org/w/index.php?title=प्रचलन&oldid=501259" इत्यस्माद् प्रतिप्राप्तम्