यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतार¦ m. (-रः)
1. Crossing over.
2. Carrying over, bearing over.
3. Deceit, fraud. E. प्र before, तृ to cross, अच् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारः [pratārḥ], 1 Carrying or bearing over, crossing.

Deceit, fraud.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतार/ प्र-तार रकetc. See. under प्रतॄ.

प्रतार/ प्र- m. passing over , crossing (with gen. ) MBh. R.

प्रतार/ प्र- m. deception , fraud L.

"https://sa.wiktionary.org/w/index.php?title=प्रतार&oldid=501459" इत्यस्माद् प्रतिप्राप्तम्