यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारकः, त्रि, (प्रतारयतोति । प्र + तॄ + णिच् + ण्वुल् ।) वञ्चकः । धूर्त्तः । यथा । यो यस्य प्रतारकः स तस्याध्यापकः ॥ (यथा च ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्याये । “शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतारकः [pratārakḥ] प्रतारिन् [pratārin], प्रतारिन् A cheat, an impostor.

"https://sa.wiktionary.org/w/index.php?title=प्रतारकः&oldid=333008" इत्यस्माद् प्रतिप्राप्तम्