यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकारः, पुं, (प्रति + कृ + घञ् ।) प्रतीकारः । इति शब्दरत्नावली ॥ (यथा, रघुः । ८ । ४० । “प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रति(ती)कार¦ पु॰ प्रति + कृ--धञ् वा दीर्घः।

१ वैरनिर्यातनेकृतस्याषकारस्य तुल्यरूपापकारकरणेन

२ शोधने

३ रोगा-देश्चिकित्सायाश्च शब्रत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकार¦ m. (-रः)
1. Revenge, requital, retribution, retaliation.
2. Reme- dying, counteracting.
3. Remedy, prevention.
4. Opposition. E. प्रति again, against, and कार making; also प्रतीकार |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकार/ प्रति- m. (See. प्रतीक्)requital , retaliation , reward , retribution , revenge. R. Katha1s. Ra1jat.

प्रतिकार/ प्रति- m. opposition , counteraction , prevention , remedy MBh. Sus3r.

प्रतिकार/ प्रति- m. = समand भटL.

"https://sa.wiktionary.org/w/index.php?title=प्रतिकार&oldid=501476" इत्यस्माद् प्रतिप्राप्तम्