यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकूलम्, त्रि, (प्रतीपं कूलादिति ।) अननुकूलम् । विपक्षः । तत्पर्य्यायः । प्रसव्यम् २ अपसव्यम् ३ अपष्ठु ४ । प्रतीपम् । इत्यमरः । ३ । १ । ८४ ॥ (यथा, मनुः । ९ । २७५ । “राज्ञः कोषापहर्त्तॄंश्च प्रतिकूलेषु च स्थितान् । घातयेद्विविधैर्द्दण्डैररीणाञ्चोपजापकान् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकूल वि।

प्रतिकूलम्

समानार्थक:प्रसव्य,प्रतिकूल,अपसव्य,अपष्ठु,प्रतीक,वाम

3।1।84।1।2

प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च। वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकूल¦ त्रि॰ प्रतिरूपं कूलं पक्षोऽस्य प्रा॰ व॰।

१ अननुकूलेविरुद्धपक्षावलम्बिनि प्रतीपे अमरः प्रा॰ त॰।

२ विप-रीताचरणे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकूल¦ mfn. (-लः-ला-लं)
1. Contrary, adverse, cross-grained, reverse, inverted.
2. Contradictory, cross, perverse.
3. Inauspicious.
4. Unpleasant, disagreeable. E. प्रति for प्रतीप averted, and कूल a bank or shore.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिकूल/ प्रति--कूल mf( आ)n. " against the bank " ( opp. to अनु-कूलSee. ) , contrary , adverse , opposite , inverted , wrong , refractory , inimical , disagreeable , unpleasant Mn. MBh. etc.

प्रतिकूल/ प्रति--कूल n. inverted order , opposition

प्रतिकूल/ प्रति--कूल n. ( एन, in -invinverted -oorder BhP. ; लेषु स्थितः, offering opposition Mn. ix , 275 )

"https://sa.wiktionary.org/w/index.php?title=प्रतिकूल&oldid=501481" इत्यस्माद् प्रतिप्राप्तम्