यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्रमणम् [pratikramaṇam], Ved.

Stepping towards.

(With Buddhists) A confession.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्रमण/ प्रति- n. stepping to and fro S3Br.

प्रतिक्रमण/ प्रति- n. going to confession Kalpas.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्रमण न.
(प्रति + क्रम् + ल्युट्) (अध्वर्यु एवं यजमान का आहवनीय के दक्षिण से उत्तर की ओर) वापस आना, मा.श्रौ.सू. 8.26.8; ‘अथातः तीर्थसञ्चारान् व्याख्यास्यामः’ (आहवनीयं स्रुचश्चान्तरेण)। प्रतिगर

"https://sa.wiktionary.org/w/index.php?title=प्रतिक्रमण&oldid=479400" इत्यस्माद् प्रतिप्राप्तम्