यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रहण¦ n. (-णं)
1. Receiving presents.
2. Marrying. E. प्रति, and ग्रहण taking.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रहणम् [pratigrahaṇam], 1 Receiving presents.

Reception.

Marrying.

A vessel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रहण/ प्रति- mfn. accepting S3a1n3khGr2. (perhaps w.r. )

प्रतिग्रहण/ प्रति- n. receipt , acceptance ib. La1t2y.

प्रतिग्रहण/ प्रति- n. taking a wife , marrying R. (See. अ-प्रतिग्)

प्रतिग्रहण/ प्रति- n. a vessel S3a1n3khGr2.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रहण पु.
(प्रतिगृह्यते एभिः ते मन्त्राः) दक्षिणा ग्रहण करते समय उच्चारित किये जाने वाले मन्त्रों का नाम, आप.श्रौ.सू. 14.12.5।

"https://sa.wiktionary.org/w/index.php?title=प्रतिग्रहण&oldid=501511" इत्यस्माद् प्रतिप्राप्तम्