यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभिद् [pratibhid], 7 U.

To break through, pierce, penetrate.

To disclose, betray.

To reproach, abuse, censure; प्रतिभिद्य कान्तमपराधकृतम् Śi.9.58; R.19.22.

To reject, disown.

To touch, be in close contact with; चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य Ku.7.35.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिभिद्/ प्रति- P. -भिनत्ति, to pierce , penetrate MBh. ; to disclose , betray Das3. ; to reproach , censure , be indignant with( acc. ) Ragh. S3is3.

"https://sa.wiktionary.org/w/index.php?title=प्रतिभिद्&oldid=337276" इत्यस्माद् प्रतिप्राप्तम्