यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रयः, पुं, (प्रतिश्रीयते अस्मिन्निति । प्रति + श्रि + आधारे अच् ।) यज्ञशाला । इति जटा- धरः ॥ सभा । आश्रयः । इति मेदिनी । ये, १२२ ॥ ओकः । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १६६ । ४ । “स सम्यक् पूजयित्वा तं विप्रं विप्रषभस्तदा । ददौ प्रतिश्रयन्तस्मै सदा सर्व्वातिथिव्रतः ॥” निवासः । यथा, मनौ । १० । ५१ । “चण्डालश्वपचानान्तु बहिर्ग्रामात् प्रतिश्रयः ॥” “प्रतिश्रयो निवासः ।” इति मेधातिथिः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय पुं।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

3।3।153।2।2

विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि। निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय¦ पु॰ प्रतिश्रीयते प्रति + श्रि--आधारे अच्।

१ यज्ञगृहेजटा॰

२ सभायां

३ आशये च मेदि॰

४ गृहे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय¦ m. (-यः)
1. An assembly.
2. A house, a dwelling.
3. An asylum, a place of refuge.
4. Helf, assistance.
5. Promise.
6. A place of sacrifice, the room or building where the sacrifice is performed.
7. A place where food, &c. is given away. E. प्रति completely, श्री to serve, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रयः [pratiśrayḥ], 1 A shelter, asylum; प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्य जगाम ह Mb.1.165.3.

A house, dwelling, residence; प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् Rām.3.58.19. Y.1.21. चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः Ms.1.51.

An assembly.

A sacrificial hall.

Help, assistance.

A promise.

A receptacle.

A Jain-monastery.

An alms-house.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिश्रय/ प्रति-श्रय m. ( श्रि)refuge , help , assistance MBh.

प्रतिश्रय/ प्रति-श्रय m. a place of refuge , shelter , asylum , house , dwelling Mn. MBh. etc.

प्रतिश्रय/ प्रति-श्रय m. a receptacle recipient( त्वं तस्य प्रतिश्रयः, " you know all this ") MBh.

प्रतिश्रय/ प्रति-श्रय m. a jaina-monastery HParis3.

प्रतिश्रय/ प्रति-श्रय m. an almshouse , a place where food etc. is given away L.

प्रतिश्रय/ प्रति-श्रय m. a place of sacrifice L.

प्रतिश्रय/ प्रति-श्रय m. an assembly L.

"https://sa.wiktionary.org/w/index.php?title=प्रतिश्रय&oldid=501802" इत्यस्माद् प्रतिप्राप्तम्