यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठानम्, क्ली, (प्रतितिष्ठत्यत्रेति । प्रति + स्था + अधिकरणे ल्युट् ।) नगरविशेषः । विठोर इति ख्यातः । तत्र पुरूरवा राजचक्रवर्त्ती आसीत् । इति महाभारतम् ॥ (यथा, देवी- भागवते । १ । १३ । १-२ । “सुद्युम्ने तु दिवं याते राज्यं चक्रे पुरूरवाः । सगुणश्च सुरूपश्च प्रजारञ्जनतत्परः ॥ प्रतिष्ठाने पुरेंरम्ये राज्यं सर्व्वनमस्कृतम् । चकार सर्व्वधर्म्मज्ञः प्रजारक्षणतत्परः ॥” इदं हि गङ्गातीरस्थम् । यथा, हरिवंशे । २६ । ४७ -- ४८ । “एवं प्रभावो राजासीदैलस्तु पुरुषोत्तमः । देशे पुण्यतमे चैव महर्षिभिरभिष्टुते । राज्यं स कारयामास प्रयागे पृथिवीपतिः । उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठान¦ न॰ प्रति + स्था--भावे ल्युट्।

१ व्रतादेः समाप्तौकर्त्तव्ये कर्मभेदे देवादीनां पूज्यताप्रयोजके

२ संस्कारभेदे

३ विख्यातौ च। आधारे ल्युट्। (विठीर) ख्याते

४ नगरभेदे
“गङ्गायमुनयोर्मध्ये प्रयागं जघनं स्मृतम्। प्रयागं जघनस्थानमुपस्थमृषयो विदुः। प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा। तीर्थं भोगवती चैव वेदि-रेषा प्रजापतेः” भा॰ व॰

८५ अ॰।
“प्रतिष्ठाने नरपति-र्ययातिः प्रत्युपस्थितः” भा॰ उ॰

११

३० अ॰।
“एवंघ्रभावो राजासीदैलस्तु पुरुषोत्तम!। देशे पुण्य-वमे चैव महर्षिभिरमिष्टुते। राज्यं स कारयामासघ्रयागे पृथिषीपतिः। उत्तरे जाह्नवीतीरे प्रतिष्ठानेमहायशाः” हरिवं॰

२६ अ॰।

५ स्थाने च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठान¦ n. (-नं)
1. Site, situation.
2. Foundation.
3. Celebrity.
4. The capital of the early kings of the lunar dynasty, opposite to Alla4- ha4ba4d.
5. The capital of SA4LIBA4HANA on the Goda4very, in the Dakshin. E. प्रति and स्थान place.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठानम् [pratiṣṭhānam], 1 Basis, foundation.

Site, situation, position.

A resting place.

The foundation of a city.

A leg, foot.

Continuation; वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः (पुत्राः) Rām.1.11.18.

N. of a town at the confluence of the Ganges and Yamunā and capital of the early kings of the lunar race; cf. V.2.

N. of a town on the Godāvarī and capital of Śālivāhana.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठान/ प्रति- n. a firm standing-place , ground , foundation Pa1rGr2. MBh. etc.

प्रतिष्ठान/ प्रति- n. a pedestal , foot TBr. MBh. R.

प्रतिष्ठान/ प्रति- n. the foundation (others " consecration ") of a city SkandaP.

प्रतिष्ठान/ प्रति- n. N. of a town at the confluence of the गङ्गाand यमुना(on the left bank of the -G गङ्गाopposite to Allahabad , the capital of the early kings of the lunar dynasty) MBh. Hariv. Katha1s. etc. ( IW. 511 n. 1 )

प्रतिष्ठान/ प्रति- m. N. of a locality on the गो-दावरीKatha1s.

प्रतिष्ठान/ प्रति- m. ( du. )of the constellation प्रोष्ठ-पदL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the capital of Aila पुरूरवस्; फलकम्:F1:  वा. ९१. १८.फलकम्:/F origi- nally given to Sudyumna by Manu. फलकम्:F2:  Vi. IV. 1. १६.फलकम्:/F
(II) (प्रतिष्ठा)--capital of Sudyumna and पुरूरवस् on the northern bank of the यमुना, and near प्रयागा; फलकम्:F1:  भा. IX. 1. ४२; Br. III. ६०. २१; ६६. २१; M. १२. १८; १०४. 5; १०६. ३०.फलकम्:/F offered to Sudyumna and by him to the पुरूरवस्. फलकम्:F2:  वा. ८५. २२.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pratiṣṭhāna : nt.: Name of a tīrtha.

One of the five tīrthas which together form the Vedī of Prajāpati 3. 83. 72; there the Vedas and the sacrifices, in bodily form, and the sages observing great vows wait upon Prajāpati; gods and Cakracaras offer sacrifies there 3. 83. 73. [See Prajāpateḥ vedī^1 ]


_______________________________
*1st word in left half of page p388_mci (+offset) in original book.

Pratiṣṭhāna : nt.: Name of a city.

Suparṇa took Gālava to king Yayāti in Pratiṣṭhāna to ask him if he could provide Gālava with eight hundred white horses with one black ear each 5. 112. 9. [For Pratiṣṭhāna, a tīrtha, see Vol. 1. 388]


_______________________________
*1st word in right half of page p543_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pratiṣṭhāna : nt.: Name of a tīrtha.

One of the five tīrthas which together form the Vedī of Prajāpati 3. 83. 72; there the Vedas and the sacrifices, in bodily form, and the sages observing great vows wait upon Prajāpati; gods and Cakracaras offer sacrifies there 3. 83. 73. [See Prajāpateḥ vedī^1 ]


_______________________________
*1st word in left half of page p388_mci (+offset) in original book.

Pratiṣṭhāna : nt.: Name of a city.

Suparṇa took Gālava to king Yayāti in Pratiṣṭhāna to ask him if he could provide Gālava with eight hundred white horses with one black ear each 5. 112. 9. [For Pratiṣṭhāna, a tīrtha, see Vol. 1. 388]


_______________________________
*1st word in right half of page p543_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रतिष्ठान&oldid=501824" इत्यस्माद् प्रतिप्राप्तम्