यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठितः, त्रि, (प्रतिष्ठा जातास्येति । तारका- दित्वात् इतच् ।) प्रतिष्ठायुक्तः । (यथा, देवी- भागवते । ३ । ६ । ७३ । “सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा । अहङ्कारश्च मे कार्य्यं त्रिगुणोऽसौ प्रतिष्ठितः ॥”) गौरवान्वितः । यथा, -- “प्रतिष्ठितानाञ्चाकीर्त्तिर्मरणादतिरिच्यते ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे ३४ अध्यायः ॥ निष्पन्नयागः । संस्कृतः । इति प्रतिष्ठाशब्दार्थ-

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित¦ त्रि॰ प्रतिष्ठा जाताऽस्य तारका॰ इतच्।

१ जात-प्रतिष्ठे देवादौ

२ विख्यातियुक्ते च।

३ विष्णौ पु॰
“अप्रमत्तः प्रतिष्ठितः” विष्णुस॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित¦ mfn. (-तः-ता-तं)
1. Famous, celebrated.
2. Completed, finished.
3. Consecrated.
4. Endowed, portioned.
5. Established in life, married, &c.
6. Placed, situated.
7. Established, fixed.
8. Appli- cable or applied to.
9. Comprised or included in,
10. Prized, valued.
11. Secured, acquired. E. प्रतिष्ठा as above, इतच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित [pratiṣṭhita], p. p.

Set up, erected.

Fixed, established; तस्य प्रज्ञा प्रतिष्ठिता Bg.2.57-58.

Placed, situated; अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः Pt.1.81.

Installed, inaugurated, consecrated; दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् R.4.2.

Completed, effected; प्रति- ष्ठिते$हनि सन्ध्यामुपसीत Kau. A.1.19.

Prized, valued.

Famous, celebrated.

Settled, determined.

Comprised, included; त्वयि सर्वं प्रतिष्ठितम् Rām.7.76.28.

Established in life, married.

Endowed; प्रति- ष्ठितां द्वादशभिः Rām.6.48.12 (com. पादद्वयवर्त्यङ्गुलिदशकं द्वे पादतले च एवं द्वादशभिः).

Applied, applicable; पाणि- ग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः Ms.8.226.

Conversant with.

Secured, got, acquired.

Decided, certain; यदि वा मन्यसे राजन् हतमेकं प्रतिष्ठितम् Mb.12.32.19.

Complete, finished; एवमेषा महाभागा प्रतिष्ठाने प्रतिष्ठिता । तीर्थयात्रा महापुण्या सर्वपापप्रमोचिनी ॥ Mb.3.85.114.

तः N. of Viṣṇu.

Tortoise; Gīrvāṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिष्ठित/ प्रति- mfn. ( प्रति.)standing , stationed , placed , situated in or on( loc. or comp. ) MBh. R. etc.

प्रतिष्ठित/ प्रति- mfn. abiding or contained in( loc. ) S3Br. etc.

प्रतिष्ठित/ प्रति- mfn. fixed , firm , rooted , founded , resting or dependent on( loc. or comp. ) AV. etc.

प्रतिष्ठित/ प्रति- mfn. established , proved Mn. viii , 164

प्रतिष्ठित/ प्रति- mfn. ordained for , applicable to( loc. ) ib. , 226

प्रतिष्ठित/ प्रति- mfn. secure , thriving , well off ChUp. Hariv. etc.

प्रतिष्ठित/ प्रति- mfn. familiar or conversant with( loc. ) MBh.

प्रतिष्ठित/ प्रति- mfn. transferred to( loc. ) Hariv.

प्रतिष्ठित/ प्रति- mfn. undertaken Pan5cat. ( B. अनु-ष्ठित)

प्रतिष्ठित/ प्रति- mfn. ascended into , having reached( comp. ) S3ak. vii , 4/5 ( v.l. )

प्रतिष्ठित/ प्रति- mfn. complete , finished W.

प्रतिष्ठित/ प्रति- mfn. consecrated ib.

प्रतिष्ठित/ प्रति- mfn. endowed , portioned ib.

प्रतिष्ठित/ प्रति- mfn. established in life , married ib.

प्रतिष्ठित/ प्रति- mfn. prized , valued ib.

प्रतिष्ठित/ प्रति- mfn. famous , celebrated ib.

प्रतिष्ठित/ प्रति- m. N. of विष्णुA.

"https://sa.wiktionary.org/w/index.php?title=प्रतिष्ठित&oldid=501830" इत्यस्माद् प्रतिप्राप्तम्