यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवस्थान¦ n. (-नं)
1. Former state or place, in status quo.
2. Removal.
3. Opposition, hostility. E. प्रति and अवस्थान situation.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यवस्थानम् [pratyavasthānam], 1 Removal.

Hostility, opposition.

Status quo.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यवस्थान&oldid=502007" इत्यस्माद् प्रतिप्राप्तम्