प्रत्यवाय
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यवायः, पुं, (प्रत्यवाय्यते इति । प्रति + अव + अय गतौ + घञ् ।) पापम् । दुरदृष्टम् । यथा, “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते ॥” इत्येकादशीतत्त्वे जावालवचनम् ॥
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यवाय¦ पु॰ प्रति + अव--इण--करणे अच्।
१ पापे
“अनुत्-पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते” जावालिः। भावे अच्।
२ वैमत्याचरणे मनुः
४ ।
२४
५ ।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यवाय¦ m. (-यः)
1. Sin.
2. Disappearance, either of what exists or non- production of what does not exist.
3. Reverse, contrary course or proceeding.
4. Disappointment.
5. Disarrangement. E. प्रति and अव before, इण् to go, aff. अच् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यवायः [pratyavāyḥ], 1 Decrease, diminution.
An obstacle, impediment; danger; कुमारेण बहुप्रत्यवाये$स्मिन् प्रदेशे कुतूहलिना न स्थातव्यम् Nāg.4; U.1.8.
A contrary or opposite course, contrariety; उत्तमानुत्तमान् गच्छन् हीनान् हीनांश्च वर्जयन् । ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ Ms.4.245.
A sin, an offence, sinfulness; अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते Jābāli; नेहाभिक्रमनाशो$स्ति प्रत्यवायो न विद्यते Bg.2.4
Disappointment.
Disappearance of an existing thing.
Non-production of what does not exist.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यवाय/ प्रत्य्- m. decrease , diminution Ka1tyS3r. MBh.
प्रत्यवाय/ प्रत्य्- m. reverse , contrary course , opposite , conduct Mn. iv , 245
प्रत्यवाय/ प्रत्य्- m. annoyance , disappointment S3ak. Prab.
प्रत्यवाय/ प्रत्य्- m. offence , sin , sinfulness A1past. Veda7ntas.
प्रत्यवाय/ प्रत्य्- m. disappearance of what exists or non-production of what does not exist W.