यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याम्नाय¦ पु॰ प्रतिरूपतया आम्नायते प्रति + आ + म्ना-कर्मणि घञ्। प्रतिनिधित्वेन विधीयमाने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याम्नाय¦ m. (-यः) The fifth member of a complete syllogism, (the repe- tition of the first statement). E. प्रतिरूपतया आम्नायते प्रति + आ + म्ना- कर्मणि घञ् | प्रतिनिधित्वेन विधीयमाने |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याम्नायः [pratyāmnāyḥ], 1 The fifth member of a complete syllogism; i. e. निगमन (the repetition of the first proposition).

Contrary determination.

Ved. A substitute; see प्रत्याम्नान; प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः Mb.3.197.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याम्नाय/ प्रत्य्- m. id. A1pS3r.

प्रत्याम्नाय/ प्रत्य्- m. (in log. ) the proposition re-stated , conclusion(= निगमन).

"https://sa.wiktionary.org/w/index.php?title=प्रत्याम्नाय&oldid=502036" इत्यस्माद् प्रतिप्राप्तम्