यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्नः, त्रि, (प्रति + उत् + पद् + क्तः ।) उत्पत्तिविशिष्टः । प्रत्युत्पूर्ब्बपद्धातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Reproduced, regenerated.
2. Prompt, ready.
3. (In arithmetic,) Multiplied. n. (-न्नं)
1. Multiplication.
2. The product of a sum in multiplication. E. प्रति again, उत्पन्न produced, or प्रति and उत् before, पन्न made, done.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्न [pratyutpanna], p. p.

Reproduced, regenerated.

Prompt, ready, quick.

(In math.) Multiplied.

Present, existing at present. -न्नम् Multiplication. -Comp. -बुद्धि, मति a.

possessed of presence of mind, ready-witted; इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते Ś.5.21/22.

bold, confident.

subtle, sharp; प्रत्युत्पन्नमतिः प्राप्तां क्रियां कर्तुं व्यवस्यति-जातिः (in math.) assimilation consisting in multiplication.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न mfn. ( पद्)existing at the present moment , present , prompt , ready MBh. Ka1v. etc.

प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न mfn. reproduced , regenerated W.

प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न mfn. (in arithm. ) produced by multiplication , multiplied Col.

प्रत्युत्पन्न/ प्रत्य्-उत्-पन्न n. multiplication or the product of a sum in -mmultiplication ib.

"https://sa.wiktionary.org/w/index.php?title=प्रत्युत्पन्न&oldid=502073" इत्यस्माद् प्रतिप्राप्तम्