यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युपहार¦ पु॰ प्रतिरूप उपहारः प्रा॰ स॰। अनुरूपे उप-हारे उपढोकनोये द्रव्ये।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युपहारः [pratyupahārḥ], 1 A respectful offering.

Giving back, restoring.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्युपहार/ प्रत्य्-उप-हार m. ( हृ)handing back , restitution Ragh.

"https://sa.wiktionary.org/w/index.php?title=प्रत्युपहार&oldid=346194" इत्यस्माद् प्रतिप्राप्तम्