यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथितः, त्रि, (प्रथ् + क्तः ।) ख्यातः । इत्यमरः । ३ । १ । ९ ॥ (यथा, रघुः । ९ । ७६ । “तेनावतीर्य्य तुरगात् प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः ॥” स्वारोचिषमनोः पुत्त्रे, पुं । यथा, हरिवंशे । ७ । १४ । “हविध्रः सुकृतिर्ज्योतिरापो मूर्त्तिरयः स्मृतः । प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च । स्वारोचिषस्य पुत्त्रास्ते मनोस्तात ! महात्मनः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।2

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित¦ त्रि॰ प्रथ--क्त।

१ ख्याते अमरः।

२ खारोचिषमनोःपुत्रभेदे पु॰ हरिवं॰

७ अ॰।

३ विष्णौ पु॰
“अच्युतः ष्र॰थितः प्राणः” विष्णुस॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित¦ mfn. (-तः-ता-तं)
1. Famous, celebrated.
2. Made known, declared.
3. Increased, extended.
4. Published announced.
5. Shewn, mani- fested, evinced.
6. Spread, scattered.
7. Stretched.
8. Cast, thro- wn.
9. Intent upon, engaged in, occupied with, devoted to. E. प्रथा fame, aff. इतच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित [prathita], p. p.

Increased, extended.

Published, proclaimed, spread, declared; प्रथितयशसां भासकविसोमिल्ल- कविमिआदीनाम् M.1; तेनावतीर्य तुरगात् प्रथितान्वयेन R.

Shown, displayed, manifested, evinced; उवाच प्रथितं वचः Rām.2.2.1.

Famous, celebrated, renowned, well known; यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानशौर्यविभवार्यंगुणैः समेतम् । तन्नाम जीवितम्... Pt.1.24; Ku.5.7.

Intent upon, engaged in, devoted to.

Spread; stretched.-तः N. of Viṣṇu; अच्युतः प्रथितः प्राणः V. Sah.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रथित mfn. spread , extended , increased

प्रथित mfn. divulged , displayed , published , known , celebrated MBh. Ka1v. etc.

प्रथित mfn. cast , thrown W.

प्रथित mfn. intent upon , engaged in ib.

प्रथित m. N. of मनुस्वारोचिषHariv.

प्रथित m. of विष्णुA.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर born of Pulaha. Br. III. 7. १७९.

"https://sa.wiktionary.org/w/index.php?title=प्रथित&oldid=502119" इत्यस्माद् प्रतिप्राप्तम्