यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिणम्, क्ली, पुं, (प्रगतं दक्षिणमिति । “तिष्ठद्गु- प्रभृतीनि च ।” २ । १ । १७ । इति समासः ।) दक्षिणावर्त्तेन देवादिकमुद्दिश्य भ्रमणम् । यथा, “एकं देव्यां रवौ सप्त त्रीणि कुर्य्याद्बिनायके । चत्वारि केशवे कुर्य्यात् शिवे चार्द्धप्रदक्षिणम् ॥” इति कर्म्मलोचनम् ॥ सर्व्वदेवतातुष्टिदप्रदक्षिणं यथा, -- “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः । दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः ॥ सकृत्त्रिर्व्वा वेष्टयेत्ता देव्याः प्रीतिः प्रजायते । स च प्रदक्षिणो ज्ञेयः सर्व्वदेवौधतुष्टिदः ॥ सर्व्वान् कामान् समामाद्य पश्चान्मोक्षमवा- प्नुयात् ॥ मनसापि च यो दद्याद्देव्यै भक्त्या प्रदक्षिणम् । प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति ॥” इति कालिकापुराणे ७० अध्यायः ॥ * ॥ अपि च । तन्त्रसारे । “दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम् ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥ अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समारितम् । शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु ॥ सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् ॥” सोमसूत्रं जलनिःसरणस्थानम् । “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः । दर्शयेद्दक्षिणं पार्श्बं मनसापि च दक्षिणः ॥ त्रिधा च वेष्टयेत् सम्यक् देवतायाः प्रदक्षिणम् ॥ एकहस्तप्रणामश्च एकं वापि प्रदक्षिणम् । अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥” (समर्थे, त्रि । यथा, रामायणे । ३ । ४३ । ५१ । “प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ! ॥” “प्रदक्षिणेन समर्थेन ।” इति तट्टीकायां रामा- नुजः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण¦ न॰ प्रगतो दक्षिणाम् अत्या॰ स॰। दक्षिणपार्श्वानु-गते देवेभ्यः स्वदक्षिणदर्शनेनं प्रणामभेदे तल्लक्षेणफला-दिकं यथा
“प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराःपुनः। दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः। सकृत्त्रिर्वा वेष्टयेत्तु देव्याः प्रीतिः प्रजायते। स च प्रद-क्षिणी ज्ञेयः सर्वदेवौघतुष्ठिदः। अष्टोत्तरशतं यस्तुदेव्याः कुर्य्यात् प्रदक्षिणम्। सवान् कामान् समासाद्यपश्चान्मोक्षमवाप्नुयात्। मनसापि च यो दद्याद्देव्यै भक्त्याप्रदक्षिणम्। प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति” कालिकापु॰

७० अ॰।
“एकं देव्यां रवौ सप्त त्रीणि कुर्व्या-द्विनायके। चत्वारि केशवे कुर्य्यात् शिवे चार्द्ध प्रदक्षि-णम्” कर्मलोचनम्।
“दक्षिणाद्वायवीं गत्वा दिशं तस्याश्चशाम्मवीम्। तनश्च दक्षिणां गत्वा नमस्कारस्त्रिकोण-वत्। अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम्। शिवप्रद-क्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु। सव्यासव्यक्रमेणैवसोमसूत्रं न लङ्घयेत्”। सोमसूत्रं जलनिःसरणस्थानम्।
“प्रसार्य्य दक्षिंणं हस्तं स्वयं नग्नशिराः पुनः। दर्शये-द्दक्षिणं पार्श्वं मनसापि च दक्षिणः। त्रिया च वेद्ध-येत् सम्यक् देवतायाः प्रदत्तिणम्” तन्त्रसारः। [Page4469-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण¦ mfn. subst. (-णः-णा-णं) Reverential salutation, by circumam- bulating a person or object, keeping the right side towards them. E. प्र before, दक्षिण the right.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण [pradakṣiṇa], a.

Being placed or standing on the right, moving to the right; प्रदक्षिणार्चिर्हविरग्निराददे R.3.14.

Respectful, reverential.

Auspicious, of good omen; सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् Mb.3.36.7; तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः Bhāg.1.54.16.

Clever, sharp; तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः Rām.2.16.5.

Amenable, favourable; अभिवाद्यभ्यनुज्ञाता प्रदक्षिणमवर्तत Mb.1.122.44. -णः, -णा, -णम् Circumambulation from left to right, so that the right side is always turned towards the person or object circumambulated, a reverential salutation made by walking in this manner; प्रदक्षिणप्रक्रमणात् कृशानोरुदर्चिषस्तन्मिथुनं चकासे Ku.7.79; Y.1.232; अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् । सर्वान् कामान् समासाद्य पश्चान्मोक्षमवाप्नुयात् ॥ Kālikā P. -णम् ind.

From left to right; एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् Ms.3.87.

Towards the right side, so that the right side is always turned towards the person or object circumambulated.

In a southern direction, towards the south.

All right, O. k.; श्रमो नाशमुपागच्छत् सर्वं चासीत् प्रदक्षिणम् Mb.3.151.2. (प्रदक्षिणीकृ or प्रदक्षिणयति Den. P. means 'to go round from left to right' as a mark of respect; प्रदक्षिणीकुरुष्व सद्योहुताग्नीन् Ś.4; प्रदक्षिणीकृत्य हुतं हुताशनम् R.2.71). -Comp. -अर्चिस् a. flaming towards the right, having the flames turned towards the right; प्रदक्षिणार्चिर्हविरग्निराददे R.3.14. (-f.) flames turned towards the right; प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ R.4.25.-आवर्त, -आवृत्क a. turned towards the right. -क्रिया going round from left to right, keeping the right side towards one as a mark of respect; प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः R.1.76. -नम् same as ˚क्रिया; किं प्रदक्षिणनकृद्- भ्रमिपाशं जाम्बवानदित ते बलिबन्धे N.21.97. -पट्टिका a yard, court-yard.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण/ प्र-दक्षिण mf( आ)n. moving to the right S3a1n3khGr2.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. standing or placed on the right (with कृ, or प्र-कृ, " to turn towards persons or things so as to place them on one's right " , " turn the right side towards " as a token of respect) Mn. MBh. etc.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. auspicious , favourable MBh. R.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. respectful , reverential MBh.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. towards the south Mn. Var. (634604 णेणind. = अम्in both meanings BhP. Var. )

प्रदक्षिण/ प्र-दक्षिण mfn. turning the right side towards , circumambulation from left to right of a person or object( gen. or comp. ; with कृor 1. दाdat. gen. or loc. )as a kind of worship R. Katha1s. Pan5cat. RTL. 68 , 2 ; 145 etc.

"https://sa.wiktionary.org/w/index.php?title=प्रदक्षिण&oldid=502126" इत्यस्माद् प्रतिप्राप्तम्