यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शन¦ n. (-नं)
1. Shewing.
2. Explaining generally, not exclusively.
3. Explaining or specifying.
4. An example.
5. Prophesying.
6. Look, aspect, appearance. E. प्र before, दृश् to see, causal v., ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शनम् [pradarśanam], 1 Look, appearance; as in घोरप्रदर्शनः.

Manifesting, displaying, show, exhibition.

Teaching, explaining.

An example.

Prophesying.-ना Indication.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदर्शन/ प्र- n. look , appearance (often ifc. , with f( आ). ) MBh. R.

प्रदर्शन/ प्र- n. pointing out , showing , propounding , teaching , explaining , Rpra1t. MBh. S3am2k.

प्रदर्शन/ प्र- n. an example Ya1jn5.

प्रदर्शन/ प्र- n. prophesying W.

प्रदर्शन/ प्र- m. pl. N. of a class of deities under मनुऔत्तमिVP.

"https://sa.wiktionary.org/w/index.php?title=प्रदर्शन&oldid=502134" इत्यस्माद् प्रतिप्राप्तम्