यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्धम्, क्ली, (प्र + दिह् + कर्म्मणि क्तः ।) मांसव्यञ्जनभेदः । यथा, शब्दचन्द्रिकायाम् । “मांसं बहुघृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥ तदेव घृततक्राढ्यं प्रदिग्धं सत्रिजातकम् ॥” त्रि, प्रलिप्तः ॥ (रूषितः । यथा, रामायणे । ५ । ५ । २८ । “अव्यक्तरेखामिव चन्द्रलेखां पांशुप्रदिग्धामिव हेमरेखाम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध¦ स्त्रि॰ प्र + दिह--कर्मणि क्त।

१ लिप्ते

२ भर्जनविशेषयुतेमांसे न॰
“मासं वहवृतैर्भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः। जीरताद्यैः समायुक्तं परिरास्कं तदुच्यत। तदेव घृततक्राढ्यं प्रदिग्धं सत्वियातकस्” शब्दव॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं) Smeared, anointed. n. (-ग्धं) Fried ment. m. (-ग्धः) A kind of sauce or gravy. E. प्र before, दिग्ध smeared.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध [pradigdha], p. p. Besmeared, bedaubed, anointed. -ग्धम् Meat fried in a particular way; (मांस)...... तदेव घृत- तक्राढ्यं प्रदिग्धं सत्रिजातकम् Śabdachandrikā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिग्ध/ प्र-दिग्ध See. प्र-दिह्.

प्रदिग्ध/ प्र- mfn. smeared over , anointed , stained or covered with( instr. or comp. ) ib. MBh. R. etc.

प्रदिग्ध/ प्र- n. ( scil. मांस)a kind of dish prepared with meat L.

प्रदिग्ध/ प्र- m. a kind of sauce or gravy W.

"https://sa.wiktionary.org/w/index.php?title=प्रदिग्ध&oldid=502149" इत्यस्माद् प्रतिप्राप्तम्