यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदीपक [pradīpaka], a.

Illuminating.

Explaining, illustrating.

कः, प्रदीपिका A small lamp.

Explanation, commentary.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदीपक/ प्र- mf( इका)n. a small lamp , a lamp MBh.

प्रदीपक/ प्र- mf( इका)n. ( ifc. )explanation , commentary Cat.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRADĪPAKA : A character in Pañcatantra. (See under Pañcatantṛa).


_______________________________
*6th word in right half of page 593 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रदीपक&oldid=502152" इत्यस्माद् प्रतिप्राप्तम्