यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्नः, त्रि, (प्रपद्यते स्मेति । प्र + पद् + क्तः ।) शरणागतः । यथा, -- “गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥” इति मार्कण्डेयपुराणे मृत्युजयो नाम ७ अध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न¦ त्रि॰ प्र + पद--क्त। शरणागते
“प्रपन्नार्त्तिहरे! देवि!” इति चण्डी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Taking refuge with.
2. Reaching, arriving at.
3. Seeking, adhering to.
4. Effecting, producing.
5. Promised, assent- ed to.
6. Attained, obtained, possessed of.
7. Poor.
8. Distressed. E. प्र before, पद् to go, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न [prapanna], p. p.

Arriving at, reaching or going to.

Resorting to, betaking oneself to; इयं प्रपन्ना तपसे तपोवनम् Ku.5.59;3.5.

Taking refuge with, seeking protection with, suppliant or submissive to; शिष्यस्ते$हं शाधि मां त्वां प्रपन्नम् Bg.2.7; पुनर्भवक्लेशभयात् प्रपन्नः Ku; प्रपन्नार्तिहरे ! देवी ! Chaṇḍīpāṭha.

Adhering to.

Furnished or endowed with, possessed of; प्रत्यक्षाभिः प्रपन्नस्तनुभिः Ś.1.1.

Promised.

Got, obtained.

Poor, distressed.

Effecting, producing. -Comp. -पालः an epithet of Kṛiṣṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रपन्न/ प्र-पन्न mfn. arrived at , come to( शरणम्, for protection) , got into (any condition) ChUp. MBh. Ka1v. etc.

प्रपन्न/ प्र-पन्न mfn. (with पादौ)fallen at a person's feet R.

प्रपन्न/ प्र-पन्न mfn. suppliant(See. comp. )

प्रपन्न/ प्र-पन्न mfn. approached , appeared , happened , occurred R.

प्रपन्न/ प्र-पन्न mfn. acknowledged (as a claim) Ya1jn5.

प्रपन्न/ प्र-पन्न mfn. provided with( instr. ) S3ak. 1 , 1

प्रपन्न/ प्र-पन्न mfn. effecting , producing W.

प्रपन्न/ प्र-पन्न mfn. poor , distressed ib.

प्रपन्न/ प्र-पन्न etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=प्रपन्न&oldid=502239" इत्यस्माद् प्रतिप्राप्तम्