यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभवः, पुं, (प्रभवत्यस्मादिति । प्र + भू + “अक- र्त्तरि च कारके” इत्यधिकारात् अपादानार्थे । “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) जन्महेतुः । पित्रादिः । आद्योपलब्धिस्थानम् । आद्योपलब्धये प्रथमज्ञानार्थं यत् स्थानं देशः सः । यथा । वाल्मीकिः श्लोकप्रभवः । हिमवान् गङ्गाप्रभवः । इत्यमरभरतौ ॥ अपां मूलम् । मुनिभेदः । इति हेमचन्द्रः ॥ पराक्रमः । इति मेदिनी । वे, ४१ ॥ जन्म । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ८१ । “विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥” सृष्टिः । यथा, देवीभागवते । १ । १६ । २ । “महाशक्त्या प्रभावेन त्वं मां विस्मृतवान् पुरा । प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥” साध्यभेदः । यथा, हरिवंशे । १९६ । ४४ । “धर्म्माल्लक्ष्म्युद्भवः कामः साध्यासाध्यान् व्यजा- यत । प्रभवं च्यवनञ्चैवमीशानं सुरभीन्तथा ॥” त्रि, प्रभूतः । यथा, ऋग्वेदे । २ । ३८ । ५ । “नानौकांसि दुर्य्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ॥” “प्रभवः प्रभूतो अग्नेः शोकस्तेजः ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव पुं।

आद्योपलब्धिः

समानार्थक:प्रभव

3।3।210।2।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

पदार्थ-विभागः : , गुणः, परिमाणः

प्रभव पुं।

जन्महेतुः

समानार्थक:प्रभव

3।3।210।2।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

प्रभव पुं।

स्थानम्

समानार्थक:पद,धिष्ण्य,प्रभव

3।3।210।2।1

अनुभावः प्रभावे च सतां च मतिनिश्चये। स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये॥

 : कुबेरस्थानम्, पातालम्, बिलम्, तीरम्, जलमध्यस्थस्थानम्, अकृत्रिमस्थानम्, जननिवासस्थानम्, ग्रामसमुदायलक्षणस्थानम्, गवां_स्थानम्, भूतपूर्वगोस्थानम्, सेतुः, मार्गः, नगरम्, यज्ञस्थानम्, प्रसवस्थानम्, गृहप्रान्तस्थपक्षिस्थानम्, प्राङ्गणस्थोपवेशस्थानम्, सीमा, पर्वताग्रः, पर्वतात्पतनस्थानम्, जलस्रवणस्थानम्, रत्नाद्युत्पत्तिस्थानम्, लताच्छादितगर्भस्थानम्, वनम्, सैन्यवासस्थानम्, पाकस्थानम्, पूर्वं_गवां_चरणस्थानम्, नृत्यस्थानम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव¦ पु॰ प्रभवत्यस्मात्
“भुवः प्रभवः” पा॰ भूकर्त्तुरपादनेवाच्ये अप्।

१ प्रथमप्रकाशस्थाने

२ अन्यतः सिद्धस्यप्रथमोपलम्भस्थाने हेमच॰

३ मूले

४ मुनिभेदे

५ जन्म॰हेतौ। भावे अप्।

६ जन्मनि। करणे अप्।

७ परा-क्रमे मेदि॰।

८ षष्टिवत्सरमध्ये वत्सरभेदे तत्फलमुक्तंज्यो॰ त॰ भविष्यपु॰
“बहुतोयास्तथा मेघा बहुशस्या चमेदिनी। बहुक्षीरास्तथा गावी व्याधिरोग विवर्जिताः। प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिता”।

९ विष्णौपु॰
“संभवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः” विष्णुस॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव¦ mfn. (-वः-वा-वं)
1. Born, produced.
2. Superior, powerful. m. (-वः)
1. Generative cause, the basis or root of being or existence.
2. The operative cause, or immediate origin of being, as the father or mother, &c.
3. The place of receiving existence, or where an object is first perceived, as हिमवान् गङ्गाप्रभवः the Himava4na moun- tain, (is) the place where Ganga4 is first seen.
4. Birth, production.
5. The basis or origin of water. i. e. “Light.”
6. The name of a Muni.
7. Strength, superiority, power.
8. The Creator. E. प्र supe- riority or manifestation, and भव being.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव [prabhava], a.

Excellent, distinguished.

Superior, powerful.

वः Source, origin; अनन्तरत्नप्रभवस्य यस्य Ku. 1.3; अकिंचनः सन् प्रभवः स संपदाम् 5.77; R.9.75.

Birth, production.

The source of a river; तस्या एवं प्रभवमचलं प्राप्य गौरं तुषारैः Me.54.

The operative cause, origin of being (as father, mother &c.); तमस्याः प्रभवमवगच्छ Ś.1.

The author, creator; अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे Ku.2.5.

Birthplace.

Power, strength, valour, majestic dignity (= प्रभाव q. v.).

An epithet of Viṣṇu.

Prosperity, happiness; प्रभवार्थाय भूतानां धर्म- प्रवचनं कृतम् Mb.12.19.1.

(At the end of comp.) Arising or originating from, derived from; सूर्यप्रभवो वंशः R.1.2; Ku.3.15; यथा नदीनां प्रभवः (meeting place) समुद्रः, यथाहुतीनां प्रभवो (growth) हुताशः । यथेन्द्रियाणां प्रभवं (one having mastery over) मनो$पि तथा प्रभुर्नो भगवानुपेन्द्रः Madhyama-vyāyoga 1.51.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभव/ प्र-भव etc. See. under प्र-भू.

प्रभव/ प्र-भव mfn. prominent , excelling , distinguished RV.

प्रभव/ प्र-भव m. production , source , origin , cause of existence (as father or mother , also " the Creator ") , birthplace (often ifc. , with f( आ). , springing or rising or derived from , belonging to) Up. Mn. MBh. etc.

प्रभव/ प्र-भव m. might , power(= प्र-भाव) L.

प्रभव/ प्र-भव m. N. of a साध्यHariv.

प्रभव/ प्र-भव m. of विष्णुA.

प्रभव/ प्र-भव m. of sev. men HParis3.

प्रभव/ प्र-भव m. N. of the first or 35th year in a 60 years' cycle of Jupiter Var.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भृगु and a deva. ^1 Br. III. 1. ९०. ^2 M. १९५. १३.
(II)--a साध्य. M. १७१. ४३; वा. ६६. १६.
"https://sa.wiktionary.org/w/index.php?title=प्रभव&oldid=502313" इत्यस्माद् प्रतिप्राप्तम्