यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णुः, पुं, (प्रभवितुं शीलमस्येति । प्र + भू + “भुवश्च ।” ३ । २ । १३८ । इति इष्णुच् ।) वटुक- भैरवस्याष्टोत्तरशतनामान्तर्गतनामविशेषः । यथा । “प्रभविष्णुः प्रभाववान् ।” इत्यादि विश्वसारतन्त्रे आपदुद्धारकल्पः ॥ प्रभुः । यथा, “न भर्त्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥” इति दायभागः ॥ प्रकर्षेण भवनशीले, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु¦ त्रि॰ प्र + भू--शीलार्थे इष्णुच्।

१ प्रभावशीले

२ विष्णौ पु॰ भा॰ अनु॰

७१ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु¦ mfn. (-ष्णुः-ष्णुः-ष्णु)
1. Mighty, potent.
2. Born completely or well.
3. An epithet of Vishn4u. E. प्र before, भू to be, इष्णुच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु [prabhaviṣṇu], a.

Strong, mighty, powerful.

Preeminent, distingnished.

ष्णुः A lord, master; यत् प्रभविष्णवे रोचते &Sacute.2; Ku.6.62.

An epithet of Viṣṇu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभविष्णु/ प्र- mfn. =prec. (also m. ; with gen. or loc. " lord over ") MBh. Ka1v. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Lord शिव. वा. १०१. २९४.

"https://sa.wiktionary.org/w/index.php?title=प्रभविष्णु&oldid=502315" इत्यस्माद् प्रतिप्राप्तम्