यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभावः, पुं, (प्र + भू + घञ् ।) कोषदण्डजतेजः । तत्पर्य्यायः । प्रतापः २ । इत्यमरः । २ । ८ । २० ॥ “कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्यमपि दण्डः ताभ्यां यत्तेजो जायते स प्रतापः प्रभा- वश्च कथ्यते ।” इति भरतः ॥ शक्तिः । (यथा, -- “प्रभावतो यथा धात्री लकुचस्य रसादिभिः । समापि कुरुते दोषत्रितयस्य विनाशनम् ॥ क्वचित्तु केवलं द्रव्यं कर्म्म कुर्य्यात् प्रभावतः । ज्वरं हन्ति शिरोबद्धा सहदेवी जटा यथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तेजः । इति हेमचन्द्रः । ३ । ४०४ ॥ (यथा, रामायणे । २ । २३ । ३८ । “अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति । राज्ञश्चाप्रभुतां कर्त्तुं प्रभुत्वञ्च तव प्रभो ! ॥”) शान्तिः । इति मेदिनी । वे, ४० ॥ (प्रभागर्भ- जातः सूर्य्यपुत्त्रः । इति मात्स्ये । ११ । ३ ॥ कलावत्यां जातः स्वरोचिषो मनोः पुत्त्रविशेषः । यथा, मार्कण्डेये । ६६ । ५ । “ततश्च जज्ञिरे तस्य त्रयः पुत्त्राः स्वरोचिषः । विजयो मेरुनन्दश्च प्रभावश्च महाबलः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाव पुं।

राजशक्तिः

समानार्थक:प्रभाव,उत्साह,मन्त्रजा

2।8।19।1।1

षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्.।

वैशिष्ट्य : राजा

पदार्थ-विभागः : शक्तिः

प्रभाव पुं।

कोशदण्डजतेजः

समानार्थक:प्रताप,प्रभाव

2।8।20।1।2

स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्. भेदो दण्डः साम दानमित्युपायचतुष्टयम्.।

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाव¦ पु॰ प्र + भू--घञ्। राज्ञां काषदण्डजाते

१ तेजसिअमरः

२ तजसि

३ सामर्य्य हेमच॰

४ विक्रमे

५ शान्तौ

६ उद्भवे च मेदि॰।

७ स्वारोचिषमनोः पुत्रभेदे मार्क॰ पु॰

६६ अ॰।

८ वसुभेदे प्रभास इत्यत्र पाठान्तरम्

९ प्रभागर्भ-जाते सूर्य्यपुत्रभेदे प्रभाशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाव¦ m. (-वः)
1. Majesty, dignity, magnanimity, glory, high-spirit.
2. Power, strength.
3. Spirit.
4. Tranquillizing, conciliation.
5. Splendour, brilliance.
6. Miraculous or superhuman power. E. प्र pre-eminence, भाव quality.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभावः [prabhāvḥ], 1 Lustre, splendour, brilliance.

Dignity, glory, majesty, grandeur, majestic lustre; प्रभाववानिव लक्ष्यते Ś1; अहो प्रभावो महात्मनाम् K.

Strength, valour, power, efficacy; पूज्यते यदपूज्योपि यदगम्योपि गम्यते । वन्द्यते यदवन्द्योपि स प्रभावो धनस्य च ॥ Pt.1.7; जानपदः प्रतिपत्तिमानुत्साह- प्रभावयुक्तः Kau. A.1.9.

Regal power (one of the three Śaktis, q. v.).

A superhuman power of faculty, miraculous power; अनुभावांश्च जानासि ब्राह्मणानां न संशयः । प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ Mb.3.24.8 ('अनुभावो निश्चये स्यात् प्रभावः शक्तितेजसोः' Viśva.); प्रत्याहतास्त्रो गिरिश- प्रभावात् R.2.41,62;3.4.

Magnanimity.

Extension, circumference. -Comp. -ज a. Proceeding from majesty or regal power.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाव/ प्र-भाव etc. See. प्र-भू.

प्रभाव/ प्र- m. ( ifc. f( आ). )might , power , majesty , dignity , strength , efficacy Mn. MBh. etc. (635550 वेणind. , 635550.1 वात्ind. and 635550.2 वतस्ind. by means or in consequence of , through , by)

प्रभाव/ प्र- m. supernatural power Ka1lid.

प्रभाव/ प्र- m. splendour , beauty MBh. R.

प्रभाव/ प्र- m. tranquillizing , conciliation (?) L.

प्रभाव/ प्र- m. N. of the chapters of the रसिकप्रियाCat.

प्रभाव/ प्र- m. N. of a son of मनुस्व-रोचिस्Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=प्रभाव&oldid=502328" इत्यस्माद् प्रतिप्राप्तम्