यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभुः, पुं, (प्रभवतीति । प्र + भू + डुः ।) विष्णुः । इति शब्दरत्नावली ॥ (शिवः । यथा, महा- भारते । १३ । १७ । ३१ । “हरश्च हरिणाक्षश्च सर्व्वभूतहरः प्रभुः ॥”) पारदः । इति राजनिर्घण्टः ॥ शब्दः । इति धरणिः ॥

प्रभुः, त्रि, (प्रभवतीति । प्र + भू + “विप्रसंभ्यो ड्वसंज्ञायाम् ।” ३ । २ । १८० । इति डुः ।) अधिपतिः । तत्पर्य्यायः । स्वामी २ ईश्वरः ३ पतिः ४ ईशिता ५ अधिभूः ६ नायकः ७ नेता ८ परिवृढः ९ अधिपः १० । इत्यमरः । ३ । १ । ११ ॥ पालकः ११ । इति शब्दरत्ना- वली ॥ (यथा, भगवद्गीतायाम् । ५ । १४ । “न कर्त्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः । न कर्म्मफलसंयोगं स्वभावस्तु प्रवर्त्तते ॥”) नित्यः । इति धरणिः ॥ शक्तः । इति नानार्थ- रत्नमाला ॥ (यथा, कुमारे । ३ । ४० । “आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥” श्रेष्ठः । यथा, मनौ । १० । ३ । “वैश्येष्यात् प्रकृतिश्रैष्ठ्यात् नियमस्य च धार- णात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभु पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।1।11।1।4

अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः। अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभु¦ त्रि॰ प्र + भू--डु।

१ स्वामिनि

२ कार्य्यसम्पादशक्तियुते
“नि-ग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयते” इत्युक्ते

३ निग्रहा-नुग्रहसमर्थे

४ विष्णौ पु॰
“प्रभवः प्रभुरीश्वरः” विष्णुसं॰
“कामः कामप्रदः प्रभुः” तत्रैव नामान्तरं तत्र प्रकर्षेण भवनात् प्रभुरितिति भाष्योक्तेः
“सर्वासु क्रियासुसामर्थ्यातिशयात् प्रभुः” भाष्योक्तेश्च व्युत्पत्तिभेदात्नामद्वयम्।

५ अष्टमन्वन्तरे देवगणभेदे मार्क॰ पु॰

८० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभु¦ mfn. (-भुः-भ्वी-भु)
1. Strong, able, (generally with an inf.)
2. Always, eternal.
3. A superior, an owner, a proprietor, a master or mistresss, &c.
4. A match for, (with a dat.) m. (-भुः)
1. A master, a lord.
2. A name of VISHN4U.
3. Quick silver.
4. Sound. E. प्र pre-emi- nent, भू to be, aff. क्विप् and the final vowel made short.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभु [prabhu], a. (भु-भ्वी f.)

Mighty, strong, powerful.

Able, competent, having power to (with inf. or in comp.); ऋषिप्रभावान्मयि नान्तको$पि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः R.2.62; समाधिभेदप्रभवो भवन्ति Ku.3.4.

A match for; प्रभुर्मल्लो मल्लाय Mbh.

Abundant.

Everlasting, eternal.

भुः A lord, master; प्रभुर्बुभूषुर्भुवन- त्रयस्य यः Śi.1.49.

A governor, ruler, supreme authority.

An owner, proprietor.

Quick-silver.

N. of Viṣṇu.

Of Śiva.

Of Brahmā; cf. समीक्ष्य प्रभवस्त्रयः Bhāg.4.1.21; (also applied to various gods as Indra; Sūrya, Agni).

Word, sound. -Comp. -भक्त a. attached or devoted to one's lord, loyal; बह्वाशी, स्वल्पसंतुष्टः, सुनिद्रः, शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षड्गुणाः शुनः ॥ Chāṇakyanītidarpaṇa. (-क्त) a good horse. -भक्तिः f. devotion to one's lord, loyalty, faithfulness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभु/ प्र-भु See. under प्र-भूbelow.

प्रभु/ प्र-भु mfn. (Ved. also ऊf( वी). )excelling , mighty , powerful , rich , abundant RV. etc.

प्रभु/ प्र-भु mfn. more powerful than( abl. ) MBh.

प्रभु/ प्र-भु mfn. having power over( gen. ) VP.

प्रभु/ प्र-भु mfn. able , capable , having power to( loc. inf. or comp. ) Ka1v.

प्रभु/ प्र-भु mfn. a match for( dat. ) Pa1n2. 2-3 , 16 Va1rtt. 2 Pat.

प्रभु/ प्र-भु mfn. constant , eternal L.

प्रभु/ प्र-भु m. a master , lord , king (also applied to gods e.g. to सूर्यand अग्निRV. ; to प्रजा-पतिMn. ; to ब्रह्माChUp. ; to इन्द्रR. ; to शिवMBh. ; to विष्णुL. )

प्रभु/ प्र-भु m. the chief or leader of a sect RTL. 142

प्रभु/ प्र-भु m. a sound , word L.

प्रभु/ प्र-भु m. quicksilver L.

प्रभु/ प्र-भु m. N. of a deity under the 8th मनुMa1rkP.

प्रभु/ प्र-भु m. of a son of कर्दमHariv.

प्रभु/ प्र-भु m. of a son of शुकand पीवरीib.

प्रभु/ प्र-भु m. of a son of भगand सिद्धिBhP.

प्रभु/ प्र-भु m. of a poet Cat.

प्रभु/ प्र-भु m. of sev. other men HParis3.

प्रभु/ प्र-भु m. (635584 भ्वीf. N. of a शक्तिPan5car. )

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Bhaga and Siddhi. भा. VI. १८. 2.
(II)--a son of शुक and पीवरी; a साध्य. Br, III. 3. १७; 8. ९३; M. १५. १०; २०३. १२; वा. ७०. ८५; ७३. ३०.
(III)--see Maru. Br. III. ६३. २११.
(IV)--one of the अमिताभ gan2a. Br. IV. 1. १६; वा. १००. १६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRABHU : A soldier of Subrahmaṇya. (Śloka 69, Chapter 45, Śalya Parva).


_______________________________
*1st word in left half of page 593 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रभु&oldid=502342" इत्यस्माद् प्रतिप्राप्तम्