यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूतम्, त्रि, (प्र + भू + क्तः ।) प्रचुरम् । इत्य- मरः । ३ । १ ६३ ॥ (यथा, कलाविलासे । १ । ९ । “तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्त्तः । सकलकलानिलयानां धुर्य्यः श्रीमूलदेवाख्यः ॥”) उद्गतम् । इति मेदिनी । ते, १२१ ॥ भूतम् । उन्नतम् । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।1।1

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत¦ त्रि॰ प्र + भू--क्त।

१ प्रचुरे अमरः

२ उद्गते मेदि॰

३ भूते

४ उन्नते च शब्दर॰। ततः गोषदा॰ अस्त्यर्थे वुन्। प्रभूतकप्रचुरबलादियुक्ते त्रि॰ प्रभूतमाह
“आहौ प्रभूतमादिभ्यः” वार्त्ति॰ ठक्। घ्राभूतिक प्रचुरवक्तरि त्रि॰। द्विती-यान्तात् प्रभूतशब्दात् आहौ परे धातुनिर्देशे इक् ठक्। एवम् आदिपदात् पर्य्यप्तमाह पार्य्याप्तिक तद्वक्तरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत¦ mfn. (-तः-ता-तं)
1. Much, abundant.
2. Gone up or upwards.
3. Been, become, produced.
4. High, Lofty.
5. Goverened, presided over.
6. Mature, perfect. E. प्र principal, &c. भूत been.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत [prabhūta], p. p.

Sprung from, produced.

Much, abundant.

Numerous, many.

Mature, perfect.

High, lofty.

Long.

Presided over.

Abounding in.

Gone up or upwards. -तम् A great or primary element -Comp. -यवसेन्धन a. abounding in fresh grass and fuel. -वयस् a. advanced in age, old, aged.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभूत/ प्र-भूत mfn. come forth , risen , appeared etc.

प्रभूत/ प्र-भूत mfn. ( ifc. )become , transformed into Das3.

प्रभूत/ प्र-भूत mfn. abundant , much , numerous , considerable , high , great S3Br. etc. etc. ( compar. -तरPan5cat. ; superl. -तमDas3. )

प्रभूत/ प्र-भूत mfn. abounding in( comp. ) R.

प्रभूत/ प्र-भूत mfn. able to( inf. ) Sa1h.

प्रभूत/ प्र-भूत mfn. governed , presided over W.

प्रभूत/ प्र-भूत mfn. mature , perfect ib.

प्रभूत/ प्र-भूत m. a class of deities in the 6th मन्वन्तरHariv. ( v.l. प्र-सूत)

प्रभूत/ प्र-भूत n. (in phil. ) a great or primary element(= महा-भूत) Sa1m2khyak.

"https://sa.wiktionary.org/w/index.php?title=प्रभूत&oldid=502348" इत्यस्माद् प्रतिप्राप्तम्