यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेदः, पुं, (प्र + भिद् + घञ् ।) भेदः । तत्- पर्य्यायः । प्रकारः २ विशेषः ३ भिदा ४ अन्तरम् ५ । इति जटाधरः ॥ (यथा, सुश्रुते निदानस्थाने १० अध्याये । “पित्तात्मको द्रुतगतिर्ज्वरदाहपाक- स्फोटप्रभेदबहुलः क्षतजप्रकाशः ॥” स्फोटनम् । यथा, रघुः । ३ । ३७ । “बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद पुं।

ईश्वरगृहविशेषः

समानार्थक:स्वस्तिक,सर्वतोभद्र,नन्द्यावर्त,विच्छन्दक,प्रभेद

2।2।11।1।2

विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम्. स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद¦ पु॰ प्रभिद्यतेऽनेन प्र + भिद--घञ्।

१ प्रकारे विशेषे। भावे घञ्।

२ भेदे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद¦ m. (-दः) Kind, sort, difference.
2. Splitting, opening.
3. The flowing of ichor from the temples of an elephant. E. प्र before, भेद kind.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेदः [prabhēdḥ], 1 Splitting, cleaving, opening.

Division, separation.

The flowing of rut or ichor from the temples of an elephant; बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः R.3.37.

Difference, distinction.

A kind or sort.

The place of origin (as of a river); शोणस्य नर्मदायाश्च प्रभेदे कुरुनन्दन Mb.3.85.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभेद/ प्र- m. splitting , piercing , cutting through Ya1jn5. MBh. Ragh.

प्रभेद/ प्र- m. the flowing of juice from the temples of an elephant Megh.

प्रभेद/ प्र- m. division , subdivision , variety , species , kind , sort MBh. Kap. Hcat. Sus3r.

प्रभेद/ प्र-भेद See. प्र-भिद्.

"https://sa.wiktionary.org/w/index.php?title=प्रभेद&oldid=502355" इत्यस्माद् प्रतिप्राप्तम्